Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
।। १२६ ।।
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अर्कस्य गभस्तिभिरिव स्थितैः स्वयंप्रभैः स्वतः सिद्धज्ञानैः तपःसिद्धैः प्रकाशते ॥ ३८॥ तं त्विति । निम्नगा वर्तत इति शेषः ॥ ३९ ॥ उभयोरिति । तस्याः शैलोदायाः उभयोस्तीरयोः कीचका नाम वेणवः सन्ति । ते उभयतीरजाः कीचकाः अन्योन्यसंग्रथिततया गमनसाधनभूताः सन्तः सिद्धान् परं तीरं नयन्ति प्रत्यानयन्ति च ॥ ४० ॥ रामानु० - उभयोस्तीरयोस्तस्याः कीचका नाम वेगवः । ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ इति पाठः ॥ ४० ॥ उत्तराः तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ ३९ ॥ उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः । ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ ४० ॥ उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४१ ॥ ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । नीलवैडूर्यपत्त्राभिर्नद्यस्तत्र सहस्रशः ॥ ४२ ॥ रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४३ ॥ महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४४ ॥ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४५ ॥ सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४६ ॥
कुरवः उत्तरकुरुसंज्ञकाः देशाः वर्तन्त इति शेषः । कृतपुण्यानां प्रतिश्रयाः आश्रयभूताः आवासभूताः ॥ ४१ ॥ ततः कृतपुण्यप्रतिश्रयत्वाद्धेतोः । कृतपुण्यभोग्यभूमित्वात् उक्तविशेषा नद्यः सन्तीति भावः । पद्मिनीभिः पद्मलताभिः कृतोदकाः पर्याप्तोदकाः । “युगपर्याप्तयोः कृतम्” इत्यमरः ॥४२॥ | रक्तेत्यविभक्तिकनिर्देशः । रक्तैरुत्पलवनैर्हिरण्मयैरुत्पलवनैः, तरुणादित्यसदृशैरुत्पलवनैश्वेत्यर्थः। तत्रात्र तेष्वेतेषु कुरुष्वित्यन्वयः॥४३॥ महाईमणयो नील | रत्नानि । तत्तुल्यपत्रैः ॥४४॥ निस्तुलाभिः वर्तुलाभिः । "वर्तुलं निस्तुलं वृत्तम्" इत्यमरः । महाधनैः बहुमूल्यैः । उद्भूतपुलिनाः उन्नतपुलिनाः। निम्नगाः | तमित्यादिश्लोकद्वयमेकं वाक्यम् । उभयोस्तीरयोर्जताः कीचकाः अन्योन्यसंग्रथिततया गमन साधन भूतास्सन्तः सिद्धान् परं तीरं नयति प्रत्यानयन्ति चेति सम्बन्धः ॥ | टी- देश सिद्धाश्रमसरः प्रान्तदेशम् । तस्याः शैलोदाया उपयोस्तीरयोः कोचका नाम वैणवः सन्तीति शेषः । “वेणवः काँचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः " इत्यमरः ॥ ३९ ॥ ४० उत्तरकुरुसंज्ञकाः तत्र वर्तन्त इति शेषः । कृतपुण्यप्रतिश्रयाः, पुण्यानां प्रतिश्रया आश्रयभूताः ज्योतिष्टोमादयः ते कृता यैस्ते कृतपुण्यप्रतिश्रयाः । यद्वा कृतपुण्यानां सुकृतिनां प्रतिश्रया इति वा । ततः कृतपुण्यप्रतिश्रयत्वात् । काञ्चनपद्माभाः पद्मिनीभिः कृतोदकाश्च दिव्यसरसीभिः कृतजलक्रीडादिकाः । नीलवैदूर्येत्यादिना उत्तरकुरुदेशो वर्ण्यते- नीलवैडूर्याणि पत्राणि च तैराडचाः नीलवेंर्यपत्राचाः ॥ ४१-४४ ॥ निस्तुलाभिः वर्तुलाभिः “ निस्तुलं वर्तुलं वृत्तम् " इत्यमरः ॥ ४५ ॥ नगोत्तमैः पर्वत
For Private And Personal Use Only
टी.कि.का. स० ४३
।। १२६॥

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699