Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
टी.किका
॥१२५॥
पतं विति । कैलासमिति । यद्यपि कैलासो हिमवदेकदेश इति पुराणान्तरोक्तं तथापि तदविरुद्धं ज्ञेयम्, मध्ये शून्यप्रदेशेपि तावत्पर्यन्तं हिमवानिति ॥२१॥ तत्रेत्यादि । तत्र कैलासे। नलिनी मानसाख्यसरसी ॥२२॥२३॥ तत्रेति । तत्र कैलासे ॥२४॥ तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ॥ २५ ॥ विलं
तं तु शीघ्रमतिक्रम्य कान्तारंरोमहर्षणम् । कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥२१॥ तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्। कुबेरभवनं दिव्यं निर्पितं विश्वकर्मणा ॥ २२ ॥ विशाला नलिनी यत्र प्रभूतकमलोत्पला । हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥२३॥ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः । धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ २४ ॥ तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २५॥ क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥२६॥ वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः। देवैरप्यर्चिताः सम्यग देवरूपा महर्षयः ॥ २७॥ क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ २८ ॥ क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः । अवृक्षं कामशैलं च मानसं विहगालयम् ॥ २९॥ न गतिस्तत्र भूतानां देवदानवरक्षसाम् । स च
सर्वेविचेतव्यः ससानुप्रस्थभृधरः ॥ ३० ॥ स्कन्दशक्तिकृतम् ॥२६-२८॥ क्रौञ्चस्येत्यादि । शिखरं च प्रधानभूतं शिखरं च । अवृक्षं अवृक्षाख्यं प्रत्यन्तपर्वतम् । विहगालयं मानसं मान । साख्यं गिरिं च निरीक्ष्य ते विचेतव्या इति पूर्वेण संबन्धः ॥२९॥ न गतिरिति । तत्र मानसाख्ये पर्वते । ससानुप्रस्थभूधरः, सानवः उपत्यकाः, प्रस्थाः नलिनी मानसाख्यप्तरसी ॥ २३ ॥ २१॥ तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ॥ २१ ॥ क्रौश्चमिति । बिलं स्कन्दशक्तिकृतं रन्धम् ॥ २६-२८ ॥ क्रोश्वस्य शिखरं प्रधानभूतं शिखरं च अवृक्षम् अवृक्षाख्यप्रत्यन्तपर्वतं कामशैलं च मानसं मानसाख्यगिरि ततो निरीक्ष्य विचेतव्या इति पूर्वेण सम्बन्धः ॥ २९॥ तब मानसारये पर्वते । सः मानसपर्वतः । सानुः पर्वतपार्चसमतलः । प्रस्थस्तु विषमतलः ॥ ३० ॥
॥१२५॥
For Private And Personal Use Only

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699