Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 600
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir स०४० वा.रा.भू. देशविशेषाः। मागधान् मगधदेशान् । महायामान महायामयुक्तान् । कोशकाराणां राजविशेषाणाम् ॥२१-२३॥ समुद्रमित्यादि । समुद्रम् अवगाढान्टी .कि.का. ॥११५॥ प्रविष्टान् पर्वतान् । मन्दरस्य आयतां कोटिं च संश्रिताः ये कर्णप्रावरणादयः एतेषामालयाः सर्वे विचेया इति संबन्धः । काननौकस इति संबोधनम् । सर्वमेतद्रिचेतव्यं मार्गयद्भिस्ततस्ततः। रामस्य दयितां भार्या सीतां दशरथस्नुषाम्॥२३॥समुद्रमवगाढांश्च पर्वतान पत्तनानि च । मन्दरस्य च ये कोटि संश्रिताः केचिदायताम् ॥ २४ ॥ कर्णप्रावरणाश्चैव तथा चाप्योष्टकर्णकाः। घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ २५ ॥ अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः । किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ॥ २६ ॥ आममीनाशनास्तत्र किराता द्वीपवासिनः । अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥२७॥ एतेषामालयाः सर्वे विचेयाः काननौकसः॥२८॥ गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ।रत्न वन्तं यवदीपं सप्तराज्योपशोभितम् ॥२९॥ सुवर्णरूप्यकं चैव सुवर्णाकरमाण्डितम् । यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ ३० ॥ दिवं स्पृशति शृङ्गेण देवदानवसेवितः । एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । मार्गध्वं सहिताः सर्वे रामपत्नी यशस्विनीम् ॥ ३१ ॥ कर्णप्रावरणाः आच्छादितकर्णाः । निष्कर्णा इत्यर्थः । ओष्ठे कर्णी येषां ते ओष्ठकर्णकाः। लोहमुखाः लोहतुल्यमुखाः । कर्णेषु चूडा येषां ते कर्णचूडाः। आममीनाशना इति पूर्वोक्तकिराता व्यावर्त्यन्ते । द्वीपवासिनः द्वीपान्तरेपि वसन्तो मन्दरेपि वसन्तीत्यर्थः । नरव्याघ्राः अर्धनररूपा व्याघ्ररूपाश्चेत्यर्थः J॥२४-२८॥ एवं जम्बूद्वीपान्वेषणं विधाय द्वीपान्तरान्वेषणं विधत्ते-गिरिभिरित्यादि रामपत्नी यशस्विनीमित्यन्तमेकं वाक्यम् । ये द्वीपाः गिरिभिर्गम्यन्ते।। समुद्रमवगाहान् प्रविष्टान् पर्वतान् । पट्टणानि वनानि मन्दरस्य कोटिं च ये संश्रिताः एतेषामालयाः सर्वे विचेतव्या इति सम्बन्धः । काननौकस इति सम्बोधनम्।। कामरूपिण इति च पाठः । नरव्याघ्राःनराशते व्याघ्राश्च, नररूपा व्याघ्ररूपा इत्यर्थः। कर्णमेव प्रावरणं येषां ते कर्णप्रावरणाः। पर्णचोलाच इति पाठः। पर्णचोलाः पर्णकृत ॥१५॥ चकचकाः । आममीनाशनाः अपकमत्स्याशनाः । किराता अल्पतनवः । “स्यात् किरातस्तु भूनिम्वे म्लेच्छे चाल्पतनावपि" इति विश्वः ।। २४-२८ ॥ गिरिभियेच गम्यन्ते इत्यारभ्य रामपत्नी यशस्विनीमित्यन्तमेकं वाक्यम् । पवनेन लङ्घनेन च ये गम्यन्ते, प्लवेन उडुपेन च ये गम्यन्ते । यबद्वीपं यवकोटिपर्युपलक्षितद्वीपम्, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699