________________
Shri Mahavir Jain Aradhana Kendra
१
३०
६३
|२ १४
४४
१
37
,
27
७१
९९
३ १२
४७
४
י
३१
॥ श्रीसीतालक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्रीरामचन्द्र परब्रह्मणे नमः ॥
इह तावद चतुर्विंशतिसहस्रश्लोके श्रीरामायणे एकैकस्याः सहस्रलोक्याः आदिमश्लोके एकैकमक्षरमिति क्रमेण गायत्रयाचतुर्विंशत्यक्षराणि श्रीवाल्मीकिमहर्षिणा विन्यस्तानि । त इमे गायत्र्यक्षराङ्किताश्चतुर्विंशतिश्लोका लिख्यन्ते ॥
को कतमो वर्णः वर्णविवेकः ।
श्रो
१
१७
३
३७
३३
२५
8
१०
३
१
१
11
"
२
ง
२
३२
३
३
१४
३०
त
स
वि
तु
व
www.kobatirth.org
ण
यं
भ
ग
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिमुनिपुङ्गवम् ॥ १॥ स तेन परमास्त्रेण मानवेन समादतः । सम्पूर्ण योजनशतं क्षिप्तः सागरसम्वे || २ || विश्वामित्रो महातेजा भूयस्तेपे महत्तपः । ततः कालेन महता मेनका परमाप्सराः ॥ ३ ॥ चतुरवो रथः श्रीमान् निखिंशो धनुरुत्तमम् । वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ॥ ४ ॥ वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः । दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥ द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः । द्वास्स्थैरुत्थाय विजयं पृष्टस्तैस्सहितां यथैौ ॥ ६ ॥ निरीक्ष्य स मुहूर्त तु ददर्श भरती गुरुम् । उटजे राममासीनं जटामण्डलधारिणम् ॥ ७ ॥
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ८ ॥ मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ ९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ततः परमसन्तुष्टो हनुमान् लवगर्षभः । प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ १० ॥
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेव पुत्रं रामानुजः पूर्वनमित्युवाच ११
For Private And Personal Use Only