Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 435
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यज्ञगोप्ता साङ्काइये स्थित्वा यज्ञसामग्रीप्रेषणादिनेतिभावः । इमां विवाहकल्याणजाम् । भोक्तेति लुट् ||४ || नरेन्द्रस्य शासनात् शतानन्दवचनद्वारका दित्यर्थः । विष्णुम् उपेन्द्रम् ॥ ५ ॥६॥ अध्यरोहत पुरोहितराजानुज्ञयेत्यर्थः ॥ ७-९ ॥ औपकार्य दशरथशिविरनिवेशम् । उपकार्याशब्दात्स्वार्थे ष्यञ् । तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः । प्रीतिं सोऽपि महातेजा इर्मा भोक्ता मया सह ॥ ४॥ शासनान्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः । समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथां ॥ ५ ॥ आज्ञयाथ नरेन्द्रस्य आजगाम कुश ध्वजः । स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥ ६ ॥ सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् । राजाह परमं दिव्यमासनं चाध्यरोहत ॥ ७ ॥ उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ । प्रेषयामासतुवीरौ मन्त्रि श्रेष्ठं सुदामनम् ॥ ८ ॥ गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् । आत्मजैः सह दुर्द्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥ औपका स गत्वा तु रघूणां कुलवर्द्धनम् । ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥ अयोध्याधिपते वीर वैदेहो मिथिलाधिपः । स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥ ११ ॥ मन्त्रि श्रेष्ठवचः श्रुत्वा राजा सर्षिगण स्तदा । सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥ १२ ॥ स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः । वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ १३॥ विदितं ते महाराज इक्ष्वाकुकुलदैवतम् । वक्ता सर्वेषु कृत्येषु वसिष्टो भगवानृषिः ॥ १४॥ ॥१०- १३ ।। विदितमिति । "मतिबुद्धि-" इत्यादिना वर्तमाने कः । "तस्य च वर्तमाने " इतिषष्टी । त्वया विदितमित्यर्थः । दैवतं परमगुरुरित्यर्थः॥१४॥ पुष्पकाख्यम्, विमानामेव स्थितामिति भावः । साङ्कायां साङ्काश्याख्यां पुरीम् । अध्यवसत् अधिवसति ||२||३|| तमहमिति । यतः स यज्ञगोता मदीयागसंरक्षक त्वेन मतः, अतस्तं द्रष्टुमिच्छामीत्यर्थः । इमां प्रीतिं जानकीपरिणयजनिताम् । भोक्ता भोक्ष्यते ॥ ४॥ शासनादिति । शासनात्प्रययुः । दूता इति शेषः । विष्णुमुपेन्द्रम् |॥५॥६॥ सोऽभिवाद्येति । पूर्व शतानन्दम् पश्चाद्राजानमभिवाद्य आसनं चाध्यारोहत ॥७-१९॥ औपकार्यमिति । औपकार्यानुपकारिकाम् ।। १०-१३ ।। विदितमिति समागत्य दर काजम् । ग्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम् १ सह । एवमुक्ते तु वचने शतानन्दस्य सन्निधौ । आगताः केचिद्व्यमा जनकरान्समादिशत् ।। २ यथा । सांका तसं नृपतिः खादूतश्रेष्ठेमहाबलेः । इत्यधिकः पाठः । Acharya Shri Kalassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468