Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१७८॥
.रा.भू. मा कुर्वित्यर्थः ॥ ३३ ॥ पतिशोकेति । अनेन तदनन्तरमेव देवात् पतिमृत इति गम्यते । तस्मात् च्यवनानुग्रहात् ॥ ३४ ॥ सपत्न्येति । अत्र य इत्यतु टी.वा. कॉ. 1 सन्धेयम् । जात इत्यनन्तरं तेनेत्यनुसन्धेयम् ॥ ३५ ॥ ३६ ॥ प्रवृद्ध इति । पूर्व प्रवृद्धाख्यः ततो वसिष्ठशापात् पुरुषादकः राक्षसभूतः, ततः वसिष्ठं च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता । पतिशोकातुरा तस्मात् पुत्रं देवी व्यजायत॥ ३४ ॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । सह तेन गरेणैव जातः स सगरोऽभवत् ॥ ३५ ॥ सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान् । दिलीपोऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ ३६ ॥ मगस्यात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ॥ ३७ ॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषपादो ह्यभवत्तत्माज्जातश्च शङ्खणः ॥ ३८॥ सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् । शीघ्रगस्त्वमिवर्णस्य शीघ्रगस्य मरुः सुतः । मरोः प्रशुश्रुकस्त्वासीदम्बरीषः पशुश्रुकात् ॥ ३९॥ अम्ब पस्य पुत्रोऽभून्नहुषः पृथिवीपतिः । नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥ ४० ॥ नाभागस्य बभ्रुवाज अजा दशरथोऽभवत् । अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ४१ ॥ आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् । इक्ष्वाकु कुलजातानां वीराणां सत्यवादिनाम् ॥ ४२ ॥ रामलक्ष्मणयोरथ त्वत्सुते वरये नृप । सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥ ४३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ प्रतिशापायोद्धृतजलस्य स्वभार्यानुनयात् स्वपदप्रक्षेपेण कल्माषपादाख्यः || ३७-३९ ॥ नहुपययाती चन्द्रवंश्याभ्यामन्यौ । अत्र पुराणे क्रमवैषम्यं | कल्पभेदादिति ज्ञेयम् ||४०||११|| आदिवंशविशुद्धानाम्, आदित आरम्य वंशेन विशुद्धानाम् । राज्ञामिति सम्बन्धे षष्ठी ॥ ४२ ॥ वश्य इति । वरणस्य पुरोहितकृत्यत्वादितिभावः । सदृशे इति ङीवभाव आर्थः ॥ ४३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे • बालकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ च्यवनभिति । तस्मात च्यवनप्रसादात् ॥ ३४-३७॥ रघोरिति । प्रवृद्धः प्रवृद्धाख्यः पुरुषादकः रक्षसः वसिष्ठ शापादिति भावः । ततः वसिष्ठस्य प्रतिशापप्रदानार्थ मुद्धृतस्य जलस्य स्वपत्न्या मदयन्त्या अनुनयेन स्वपादयोरेव विसर्जनात कल्माषपादश्वाभूदिति भावः ॥ ३८-४१ ॥ आदीति । आदिवंशविशुद्धानाम् आदित और य विशुद्धवंशानां वीराणां सत्यवादिनामिति सम्बन्धे षष्ठी ॥ ४२ ॥ ४३ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणवालकाण्डच्या पायां सप्ततितमः सर्गः ॥ ७० ॥
For Private And Personal Use Only
स० [७०
॥१००॥

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468