Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 463
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir वृत्त्योक्तिः पुत्रविरहकातर्यात् ॥ १७ ॥ १८॥ अविष्टं कस्यापि दुःखरहितं यथा भवति तथा कर्तु शीलमस्त्यस्येति तथा ॥ १९-२१॥ परमयन्त्रितः परमम् अत्यन्तं यन्त्रितः श्रुतिस्मृतिमर्यादानतिलडी । गुरुकार्याणि गुरूचितशुश्रूषादिकार्याणि । अन्वक्षत परिपालयति स्मेत्यर्थः ॥२२॥ एवमेतादृशेन शीलवृत्तेन । नेगमाः वणिजः ॥ २३ ॥ न केवलं शीलवृत्तेन, किन्तु सर्वरपि गुणैरित्याशयेनाह-तेषामिति । आप्टच्छय पितरं शूरो रामं चाक्लिष्टकारिणम् । मातृश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ॥ १९ ॥ गते च भरते श रामो लक्ष्मणश्च महाबलः । पितरं देवसङ्काशं पूजयामासतुस्तदा ॥२०॥ पितुराज्ञां पुरस्कृत्य पोरकार्याणि सर्वशः। चकार रामो धर्मात्मा प्रियाणि च हितानि च ॥२१॥ मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः । गुरूणां गुरुकार्याणि कालेकालेऽन्ववैक्षत ॥२२॥ एवं दशरथः प्रीतो ब्राह्मणा नगमास्तदा । रामस्य शीलवृत्तेन सवें विषयवासिनः ॥२३॥ तेषामतियशा लोके रामःसत्यपराक्रमः। स्वयम्भृरिव भूतानां बभूव गुणवत्तरः॥२४॥ रामस्तु सीतया सार्द्ध विजहार बहूनृतून् । मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ॥२५॥ तेषां ब्राह्मणादीनां मध्ये ॥ २४ ॥ एवं धर्मपरतां रामस्योक्त्वा धर्माविरुद्धकामाभिरति दर्शयति-रामस्त्वित्यादिना श्लोकचतुष्टयेन । रामस्तु तुशब्देन पूर्वस्माद्वैलक्षण्यमुच्यते । पितृशुश्रूषणधर्मप्रवर्तनदेवताराधनादिकं हि पूर्वमुक्तम् । स एवं कर्ता संप्रति वात्स्यायनमभ्यस्य कामतन्त्रपरो ऽभूत् । सीतया अयोनिजया “ सहयुक्तेऽप्रधाने" इति तृतीया। स्वाभाविकसौन्दर्यसमृद्धयैवावतीर्णापि भोगस्रोतस्यप्रधानाभूदिति रामस्य प्रावण्या तिशयः प्रदर्शितः । विजडार। परस्मैपदेन फलापर्यवसायितोच्यते । "स्वरितभितः कभिप्राये क्रियाफले " इति विहाररूपक्रियाफलस्य कर्तृगामित्वे नरर्षभाः रामादयः ॥ १५-२० ॥ प्रियाणि इष्टप्राप्तिरूपाणि । हितानि अनिष्टनिवर्तकानि ॥ २१ ॥ मातृभ्य इति । अन्ववेक्षत अनुसन्दधे ॥ २२ ॥ एवमिति । एवंविधेन रामस्य शीलवृत्तेन । नेगमाः पौराः, दशरथादयश्च प्रीताः ॥ २३ ॥ तेषामिति । तेषां ब्राह्मणादीनां गमो गुणवत्तरः प्रियनरी प्रभव ॥ २४॥ राम इति ।M नढ़ता नहतान्तःकरणः । तम्याः सीतायाः हदि समर्पितः । यदा ततः नदूतमना रामः ना हदि समर्पयादित्यर्थः ॥ २५॥ प्रिया स्पिति । सीता रामम्य पितृ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468