Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 464
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir पा.रा.भ. मानना ॥१९॥ स यात्मनेपदमेव भवेत् । तथा च चिरतरविहारोपि भोगोपोदात केलिता नातिशेत इति भावः । बहूनृतून् । अत्यन्तसंयोगे द्वितीया । तया भोगनरन्तये । टी.बा.का. मुच्यते । बहून ऋतूनित्युक्तं न तु वत्सरानिति । तेन तत्तहतूचितभोगोषकरणेभॊगान् स बुभुज इत्युक्तम् । मनोऽस्यास्तीति मनस्वी । भूमार्थे मत्व यः। तथा च संश्शेषदशायां सीतासङ्कल्पमप्यतिशय्य भोगस्रोतःप्रवर्तयितेत्यर्थः । नित्यं तद्गतः तस्यां गतः “सप्तमी-" इति योगविभामात्समासः । जातिगुणवदपृथकसिद्धतया तदेकरसोऽभूदित्यर्थः । सर्वदा तदासक्तचित्तोऽभूदिति भावः । तस्या हृदि नित्यं समर्पितः, सीतापि रामकृततत्तव्यापारेण । वशीकृता तदायत्तचित्तासीत् । नित्यं सुचिरं भोगेऽपि सद्यःसङ्गतेव निरवधिकप्रेमभारभरिताभूदित्यर्थः॥२५॥नित्यं तद्गत इत्यत्र हेतुमाह-पिया विति। प्रिया तु सीता रामस्य दाराः पितृकृता इति । गुणादूपगुणाच्चापि प्रीतिभूयोऽभ्यवर्द्धत ॥ २६ ॥ तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते । अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥२७॥ तुरवधारणे। पितृकृता दारा इतिहेतोरेव रामस्य सीता प्रियासीत् । तईि सीतालक्षण्यमकिञ्चित्करम्, नेत्याइ-गुणात् भर्तृशुश्रूणादिगुणात् । रूपस्य देहस्य गुणात सौन्दर्यात् । अपिशब्दोऽनुक्तसमुच्चयार्थः। आभिजात्यादिभिश्च प्रीतिर्भूयोऽभएषत । रामस्य सीतायामित्यर्थसिद्धम् । अतो बहूतून विजडारेत्यन्वयः ॥२६ ॥ अथ रामस्येव सीताया अपि रामे निरन्तरानुरागं दर्शयन् तस्या हृदि नित्यं समर्पित इत्युक्तं विवृणोति-तस्याश्चेति ।। तस्या भर्ता रामश्च। हृदये सीताया हृदये। द्विगुणं यथा भवति तथा परिवर्तते, रामाद्विगुणा प्रीतिः सीताया रामेऽभूदित्यर्थः । यथा रामस्य सीतायां प्रीतिः पितृकृतदारत्वकृता सौन्दर्यकृता च, एवं रामेऽपि सीतायाः प्रीतिौभयकृता, किन्तु भर्तृत्वमात्रकृता । वक्ष्पत्यनसूयाँ प्रति सीता-"यद्यप्येष भवेद्भर्ता ममायें वृत्तवर्जितः। अद्वेषमुपचर्तव्यस्तथाप्येष मया भवेत् ॥” इत्यादि । अनेन गुणादित्युक्तरामविषयानुरागो विवृतः। एतादृशानुरागो रामेण कथं विज्ञायत इत्यत्राह अन्तरिति । अन्तर्जातं सीताद्तमपि हृदयगूढभावम्, अनुरागमिति यावत् । हृदा तर्केण, अनुभावरितियावत् । व्यक्तमाख्याति जानाति। चक्षिङः ख्यामादेशः सार्वधातुकेऽप्यार्षः। तस्य दर्शनार्थत्वं चख्युरित्यादौ सिद्धम् । परकीयहृदयं कथं व्यक्तीभवतीत्यपेक्षायां | कृता दारा इति गौरवेण प्रिया बभूव । पितृकृतविवाहः श्लाघनीयः । गुणाद्रूपगुणाञ्चेति । गुणाच्छन्दानुवर्तनात् रूपगुणात् सौन्दर्यातिशयाच प्रीतिर्भूयोऽध्यव। ईत ॥ २६ ॥ तस्याश्चेति । भर्ता रामः, हृदयम् अभिप्रायम्, हृदा मनसा, व्यक्तमाख्याति जानाति । इदमुत्तरश्लोकस्य शेषः । तस्य हृदये मैथिली भयोपि। H१९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468