Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 454
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.ग.भ. प्रेमभराकान्तो रामवैभवं ताटकाताटकेयनिरसनादिना जानन्नपि मङ्गलाशासनमारचयति-त्रेति ॥ ६॥ सहवाई तत्सन्निधावित्यर्थः । निक्षिप्तवान्टी .चा.क ॥१८॥ त्यक्तवानित्यर्थः॥७॥ महेन्द्रकृतकेतनः महेन्द्रपर्वते कृतनिवासः ॥८॥ सर्वविनाशाय सम्प्राप्तः' इत्येतदुपपाइयति ॥९॥ न चेति ॥१०॥ लोकाभिविश्रुते भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् । सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥७॥ स त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम् । दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ ८॥ मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने। न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥ ९॥ वत्येवं दशरथे जामदग्यः प्रतापवान । अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥10॥ इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते । दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ १॥ अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे । त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ १२॥ तदिदं वैष्णवं राम धनुः परमभास्वरम् । समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ॥ १३ ॥ तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् । शितिकण्ठस्य विष्णोश्च बलावलनिरीक्षया॥ १४ ॥ लाके सर्वतः प्रसिद्ध । बलवती इति नपुंसकद्विवचनम् । सुकृते प्रयत्नेन निर्मिते ॥ ११॥ अतिसृष्टं दत्तम् । युयुत्सवे त्रिपुरवासिभिर्योडुमिच्छवे । यत्वया भग्नं तत् त्र्यम्बकाय दत्तमिति पूर्वेणान्वयः ॥१२॥ समानसारं समानबलम् ॥१३॥समानसारत्वे किमिदानी परीक्ष्यमित्याशय रौद्रस्य धनुषो विकल्यादिति वक्त प्रस्तावान्तरमुपक्षिपति-तदेत्यादि। तदा दुष्करत्रिपुरहननानन्तरकाले । बलाबलनिरीक्षया बलाबलनिरीक्षणेच्छया। कोऽनयोबलवा मास त्वमिति । महेन्द्रकृतकेतनः, तपश्चरणार्थमिति शेषः ॥ ८-१० ॥ इमे वे इति । यत्त्वया भग्नं यच्च मया धृतम् ते द्वे इत्यर्थः । सुकृते प्रयत्नेन निर्मिने ॥११॥ अतिसृष्टमिति । सुररतिसृष्टं विश्वकर्मनिर्मितयोरुभयोरेकं त्रिपुरं हन्तुकामाय त्र्यम्बकाय दत्तमित्यर्थः । बिपुरनमिति । यस्त्वया भग्नं तत विपुरनमिति भावः ॥१२॥ तदिदमिति । मसिद्धमिद वैष्णवम् । इदं रौद्रेण धनुषा समानसारमित्यपरं वाक्यम् । समानसारं जम्भणात्पूर्व समानसारं भङ्गसमये नु रौद्रं धनु नसारमिनि ॥१८॥ भावः ॥ १३ ॥ तदा तु देवता इति । तदा दुष्करत्रिपुरदहनानन्तरम् । बलाबलनिरीक्षया बलतारतम्पनिरीक्षेच्छया ॥ १४ ॥ १ यत्वया । इदं द्वितीय दुर्घर्ष विष्णोदत्त मुरोत्तमः । इत्याधिकः पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468