Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 452
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टो .बा.का. M७४ पा.रा.भ. वायसादयः। प्रदक्षिणमिति शुभसूचनम् । अन्तरिक्षे जशुभसूचनम्, भूमौ शुभसूचनमित्यर्थस्य घोतनाथ भीमा इतिपदम् ॥ १० ॥ ११॥ हृदयमुत्क म्पयितुं शीलमस्येति हृदयोत्काम्पि । इदं किं सुखोदकै दुःखोदक वेति मनी विपीदति, शुभाशुभसूचनदर्शनेनोभयत्र निर्णयकारणाभावादिति भावः तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यष्टच्छत ॥ 1 ॥ असोम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः । किमिदं हृदयोत्कम्पि मनो मम विषीदति ॥१२॥राज्ञो दशरथस्यैतच्छत्वा वाक्यं महानृषिः । उवाच मधुरां वाणी श्रूयतामस्य यत्फलम् ॥ १३॥ उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्युतम् । मृगाः प्रशमयन्त्येते सन्ताप स्त्यज्यतामयम् ॥ १४ ॥ तेषां संवदतां तत्र वायुः प्रादुर्वभूव ह । कम्पयन् पृथिवीं सर्वा पातयंश्च द्रुमान शुभान ॥ १५॥ तमसा संवृतः सूर्यः सर्वा न प्रवभुर्दिशः । भस्मना चावृतं सर्व सम्मूढमिव तद्रलम् ॥ १६ ॥ वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा। ससंज्ञा इव तत्रासन सर्वमन्यद्रिचेतनम् ॥ १७ ॥ तस्मिस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः। ददर्श भीमसङ्काशं जटामण्डलधारिणम् ॥ १८॥ भार्गवं जामदश्यं तं राजराज विमर्दिनम् । कैलासमिव दुर्द्धर्ष कालाग्निमिव दुस्सहम् ॥ १९॥ ज्वलन्तमिव तेजोभिदुनिरीक्षं पृथग्जनेः । स्कन्धे चासाद्य परशुं धनुर्विद्यद्गणोपमम् । प्रगृह्य शरमुख्यं च त्रिपुरनं यथा शिवम् ॥२०॥ Holu १२॥ १३ ॥ पक्षिमुखाच्युतं पक्षिमुखेन सूचितमित्यर्थः। प्रशमयन्ति प्रशमं सूचयन्तीत्यर्थः ।। १४ ॥ संवदतां संवदत्सु ॥ १५॥ भस्मना चावृत मभूदिति शेषः॥ १६ ॥१७॥ जामदग्यमिति । अनन्तरापत्येति यभ्, गोत्रत्वारोपात् । जामदग्न्येयमिति पाठे-"इतश्चानिमः" इति बह्वच्त्वेप्याषत्वा पाक । पृथग्जनः पामरैः विद्युद्गणोपममिति तेजस्वितायां दृष्टान्तः । त्रिपुरममिति तृन् । “ अमनुष्यकतके च" इति हन्तष्टक ॥१८-२०॥ शेषः । पक्षिणां घोरवाग्व्याहरणमशुभसनकम् । नामा इति मृगप्रदक्षिणगमनं शुभसूचकम् ॥१०॥११॥ असौम्या इति। भनो मम विषीदति विरुद्धशकुनदर्शनादिति भावः ॥१२॥१३॥ उपस्थितमिति । भगाः प्रशभयन्तीति पूर्वमशुभसूचनम्, अतो मृग पदाक्षिणात्तच्छाम्यतीति भावः॥१४॥ तेषामिति । उत्पातकवनं संवदताम्॥१५॥ शतभसेति । न प्रवभुःन प्रचकाधिरे ॥१६॥ १७॥ तस्मिन्निति । सा चमूरिनि भस्मच्छत्रेवाभवदिति शेषः ॥१८॥ भार्गवमिति । दुष पार्दुरतिक्रमम् ॥१९॥ पृथग्जनैः ॥१८५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468