Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. ॥१८॥
वाक
Hal०७
इति शेषः। अत्रोदकप्रदानमर्थसिद्धम् । जनकेनानुज्ञामात्रं कृतम् , ज्येष्ठत्वात्।उदकप्रक्षेपणं तु माण्डवीश्रुतकीयोः कुशध्वजेनैव । तदाह याज्ञवल्क्यः- "पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः॥” इति ॥३१॥३२॥ अग्निमिति । अकस्य वेदिकायां एकस्मिन्नेवाग्रौ वसिष्ठो जुहाव तेनैवमेकमग्निं सर्वे स्वस्वभार्यापाणीन् गृहीत्वा प्रदक्षिणीकृत्य चारित्युत्तरबान्वयः । राजानं जनकम्, यथोक्तन शास्त्रोक्त प्रकारेण । विधिपूर्वकं कल्पसूत्रपूर्वकम् । विवाहं विवाहकर्म । तदा तस्मिन्काले । चक्रुः स्वसूत्रानुरोधेन प्रत्येकं पाणिग्रहणहोमं चकुरित्यर्थः । पूर्व वसि ।
जनकस्य वचः श्रुत्वा पाणीच पाणिभिरस्टशन् । चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ॥ ३२ ॥ अग्निं प्रद क्षिणीकृत्य वेदिं राजानमेव च । ऋषीश्चैव महात्मानःसभार्या रघुसत्तमाः। यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम ॥ ३३ ॥ पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा । दिव्यदुन्दुभिनिधोगीतवादित्रनिस्वनः ॥ ३४ ॥ ननृत श्वाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् । विवाहे रघुमुख्यानां तदद्धतमदृश्यत ॥३५॥ ईदो वर्तमाने त तयाँदघुष्ट निनादिते। त्रिरमिं ते परिक्रम्य उहुर्भार्या महौजसः ॥ ३६॥ अथोपकार्या जग्मुस्ते संभार्या घुनन्दनाः। राजा
प्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ ३७ ॥ इत्याष श्रीरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥७३॥ प्टेिन होमवचनमाभ्युदयिककर्मपरम् । अग्निप्रतिष्ठापनपूर्वकं विवाहहोमोबांच्यते । पाणिग्रहणानन्तरमानि ब्राह्मणान् दातारं जाकं च प्रदक्षिणीकृत्य स्व कल्पोक्तविधानेन प्रत्येकमान प्रतिष्ठाप्य विवाहहोमांश्चकुरित्यर्थः ॥ ३३॥ मीताप्रदानकालिकशुभं निमित्तनुकम् । अथ समारण्येन विवाहकर्म।
कालिकशुभनिमित्तानि दर्शयति-पुष्पवृष्टिरिति ॥३४॥ तत् पुष्पवृष्टयादिकम् ।।३५॥ अथ लाजहीमपूर्वकं स्वयामिप्रदक्षिणत्रयं दर्शयति-ईदृश इति । पाईदृशे पूर्वोक्तरूप। नूर्याणां नृत्यगीतवाद्यानाम् । उद्घऐन उढोपणन । निनादिते नादे प्रतिध्वनिरूपे वतमाने । अग्निं स्वस्वाग्नि । त्रि-परिक्रम्य ऊहः विवाहं निर्वतयामासुः॥३६॥ राजा दशरथः । पश्यन् सभायान् पुत्रानित्यर्थः ॥ ३७॥ इति श्रीगोविन्द श्रीरामा बाल विसतितमः सर्गः ॥७३|| कपनं भिन्नादरत्वान्न विरुद्यते । उद्यनां दातुं निश्चिनाम् ॥ २८-३२ ॥ आत्ममनोग्यः फलोन्मुखो जात नि देवदुन्दुभिनिर्वाषादिग्भदित्यर्थः ।। ३४.३00 इति श्रीमहेश्वरतीर्थविरचिनायां श्रीरामायणतत्वदीपिकारख्यायां बालकाण्डव्याख्यायां त्रिसप्ततितमः सर्गः ॥ ७३ ॥
विधिपूर्वकम । काकुम्बा नहीले न्यादितं च पाशिपु ।। २घुनन्दनाः । श्रीगनाका दश पुन पुप्रसार । त्यधिक पाटः ।
For Private And Personal Use Only

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468