Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथायोध्याप्रस्थाने मध्येमार्ग जामदश्यागमनं चतुःसप्ततितमे - अथ रात्र्यामित्यादि । आपृष्ट्वा आपृच्छय उत्तरपर्वतं स्वावासं हिमवन्तम् ॥ १ ॥ विश्वा मित्र इति । आष्पृष्ट्वा जगामेति क्रियावृत्त्या राजपदावृत्तिः ॥ २-४ ॥ कन्याधनमेव विवृणोति - गवामित्यादि । कम्बलानामित्यत्रापि शतसहस्राणीत्यनुप ज्यते । क्षौमकोयम्बराणि क्षौमा कोयम्बराणि चेति द्वन्द्वः । क्षौमानामपि बहुत्वमर्थसिद्धम्, क्षौमरूपकोट्यम्बराणीति वा, कोट्यम्बराणि उत्कृष्ट ar रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः । आष्टट्वा तौ च राजानौ जगामोत्तर पर्वतंम् ॥ १ ॥ विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् । आष्टवाथ जगामाशु राजा दशरथः पुरीम् ॥ २ ॥ गच्छन्तं तं तु राजानमन्वगच्छ न्नराधिपः ॥ ३ ॥ अथ राजा विदेहानां ददौ कन्याधनं बहु ॥ ४ ॥ गवां शतसहस्राणि बहूनि मिथिलेश्वरः । कम्ब लानां च मुख्यानां क्षमकोट्यम्बराणि च ॥ ५ ॥ हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् । ददौ कन्यापिता तासां दासीदासमनुत्तमम् ॥ ६ ॥ हिरण्यस्य सुवर्णस्य मुक्तानां विद्वमस्य च । ददौ परमसंहृष्टः कन्याधनमनु त्तमम् ॥ ७ ॥ दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् । प्रविवेश स्वनिलयं मिथिला मिथिलेश्वरः ॥ ८ ॥ राजा प्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः । ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुर्गः ॥ ९ ॥ गच्छन्तं तं नरव्याघ्रं
सर्षिसङ्घ सराघवम् । घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः । भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ १० वस्त्राणीति वा ॥ ५ ॥ हस्तीत्यादि सेनाङ्गत्वादेकवद्भावः । कन्यापिता जनकः । गवाश्वादित्वादासीदास मित्येकवद्भावः || ६ || हिरण्यस्य रजतस्य शत मितिशेषः ॥ ७ ॥ ८ ॥ सबलानुगः बलैश्चतुरङ्गैः अनुगैः किङ्करैश्व सहितः ॥ ९ ॥ नरव्याघ्रं प्रतीति शेषः। घोरा इत्यनेनाशुभसूचकत्वमुक्तम् । पक्षिणः अथेति । तौ राजानौ दशरथजनको ॥१-४॥ गवामिति । कम्बलानामित्यत्र शतसहस्राणीति पूर्वेण संबन्धः । क्षौमान पट्टवस्त्राणि ददाविति पूर्वेणान्वयः । कोटीति भिन्नं पदम् सङ्ख्यावाचि । नपुंसकत्वमार्षम् । कोटिक्षौमान कोयम्बराणीति कोटिशब्दस्योभयत्रान्वयः ॥ ५ ॥ हस्त्यश्वरथपादातमिति । “प्राणितूर्यसेनाङ्गानाम्" | इत्येकवद्भावः । दिव्यरूपम् अद्भुतरूपम् ॥ ६ ॥ हिरण्यस्येत्यादि । सुवर्णस्य शोभनवर्णस्य, अत्र षष्ठयन्तानां पूर्वपाठनकोटिशब्देनान्वयः ॥ ७-९ ॥ गच्छन्तं प्रतीति
१ पर्वतम् । आशीभिः पूरयित्वा च कुमारांध सराघवान् । २ सानुगः । वाहिनी महती कर्षन् कीर्तिमांश्च ययौ तदा । इत्यधिकः पाठः ।
For Private And Personal Use Only

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468