Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 456
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भ. ॥१८५॥ www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir विष्टानेन पूर्व त्रिपुरनम् । नृम्भितं विष्ण्वधिष्ठानाभावेन जृम्भितं दृष्ट्वा न वातवाक्याच्छुत्वा शैवं शिवाभिमानमात्रविषयभूतम् । विष्णुपराक्रमैः । पूजायां बहुवचनम् । हुङ्कारेणेति पूर्वमुक्तेः । आधिक्यावबोधनं न पक्षपातमूलमित्याह सर्षिगणा इति । अतीन्द्रियार्थद्रष्टार ऋषयः, तेपां गणाः वैखा नसवालखिल्यादयः । “भूयसां स्यात् बलीयस्त्वम् " इतिन्यायेन तत् ज्ञानं न पक्षपातमूलं नवा भ्रान्तिमूलमितिभावः । एतेन "एक एव रुद्रो न द्वितीयायतस्थ" इत्यादिश्रुतिः "नकिरिन्द्रत्वदुत्तरः" इत्यादिवदितरापेक्षया श्रेष्टत्वाभिप्राया । "एको ह वै नारायण आसीत्" इत्यादिश्रुत्युक्ती नारा यत्रापर पर्यायी विष्णुरेव परं तत्त्वमित्यभिहितम् । एतेन तमउद्रेकेण कदाचिद्रस्य पराजयां न दीपावेति केनचिदुक्तं प्रत्युक्तम् । तमोभिभवस्यैवापरत्व धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः । देवरातस्य राजपदों हस्ते ससायकम् ॥ २० ॥ नियामकत्वात्। इन्द्रजिता रामपराजयस्तु अदृश्यो न शब्दवेधेन वध्य इति धर्मप्रवर्तनाय। धर्मसंस्थापनाय हि तवदतार इत्युक्तम् । अत्र तु स्वरूपत एवं रुद्रस्य पराजयः । किञ्च रुद्रपराजयस्य तमः कृतत्वे देवानामधिकत्वबुद्धिर्न स्यादेव । अयं च धनुर्भङ्गो दक्षयज्ञान्त इति बोध्यम् । अन्यथा “ दक्षयज्ञवधे पूर्व धनुरायम्य वीर्यवान्" इत्यादिना दक्षयज्ञान्ते रुद्रो देवानां धनुर्ददावित्युक्तं विरुध्यत । अदमेव धनुखिपुरन्नमित्युक्तत्वादेतद्विरुद्धम् । मेरुधनु पुराणान्तरोक्तमनादरणीयम् । ननु पूर्व दक्षयज्ञान्ते रुद्रो देवेभ्यो धनुर्वृत्तवानित्युक्तम् । पुनथ वराताय रुद्रां दत्तवानित्युक्तम् । विश्वामित्राश्रमं मुनिभिर्यज्ञे मेनिरे । धनुःप्राप्तिकथनेन “ दक्षयज्ञवधे पूर्व धनुरायम्य वीर्यवान्" इत्यादिना वाक्येन दक्षयज्ञान्ते महादेवो देवानां धनुर्ददावित्युक्तत्वाद्विरोधश्र दक्षयज्ञ एवेति प्रतीयते ॥ १२ ॥ धन् रुद्र इत्यादि । ननु पूर्व दक्षयज्ञान्ते महादेवो देवानां धनुर्ददावित्युक्तम्, इदानीं तु महादेवो देवरातस्य हस्ते धतुर्ददात्रित्युच्यते कथमेतत्सङ्गच्छंते ? नास्ति सङ्गतिविरोधः, देवेभ्यो धनुषि दित्सितं तदानीमेतदेवैस्सन्निकर्षं गत्वा स्वयं गृहीतुं भीतरस्मदर्थेऽस्य देवरातस्य देहीति प्रार्थितः सन् तस्य हस्ते दत्तवानिति कृत्वा सङ्गतमेतत एवं च सति न्यासभूतं तदा न्यस्तम्' इत्यस्यार्थो निष्पद्यते । भवतु नामैतत्सङ्गतम् । यदुक्तं विश्वामित्रयज्ञ संरक्षणान्ते मिथिला जिगिमिषुभिर्मुनिभिर्विश्वामित्रादिभिः 'यज्ञे जनकराजस्य देवैर्दत्तं धनुः' इति तत्कथं सङ्गच्छते ? देवरातेर्देवैन्यसतया स्थापितं ततःप्रभृति न्यासरूपतयैवैतस्य वंश्येषु वर्तमानं जनकेन स्वयं यज्ञे स्वत्वेन याचितं देवैस्तस्य यज्ञफलत्वेन दत्तमित्यर्थस्याविरोधनादेतदपि सुसङ्गतम् । अस्तु, अनसूयासमस्यायां सीतया यज्ञे जनकस्य वरुणेन दत्तं धनुरिति वक्ष्यते तनु कथम् ? तत्रापि सङ्गतिरस्त्येव, देवैश्वोदितो वरुणः स्वहस्तेन यज्ञे जनकस्य दत्तवानित्यस्यार्य स्थानवग्रहात् । तदयमत्र धनुरागतिक्रमः -पूर्व देवताखिपुरयधाय विश्वकर्मनिर्मितं धनुर्महादेवाय ददुः, तदक्षयज्ञे विरोधे विष्णुजृम्भितं देवैः प्रार्थितो महादेवो देवरातस्य हस्ते बनवान, ततःप्रभृति न्यासभावेन मैथिलेषु वर्त्तमानं तत् स्वत्वेन देवा वरुणेन यज्ञे जनकायादापयन्निति । परशुरामकार्मुकस्य वरुणहस्ते निक्षेपणं दिव्यं देवेष्वेवास्तु किं मनुष्येष्विति विशेषेण तस्य हस्ते निक्षेपणम् स देवानामायुधानां निधायको दायकश्चेति ॥ २० ॥ For Private And Personal Use Only टी.ब.क. स० ॥ १८७॥

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468