Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 453
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir होमः मानसः॥ २१ ॥ कच्चिदिति । मनसो विमर्शे नोत्सादयिष्यतीत्यत्र हेतुमाह पूर्वमिति ॥ २२-२५ ॥ इति श्रीगो० श्रीरा० वा० चतुःसप्ततितमः सर्गः ॥ ७४ ॥ पूर्वमवतारप्रस्तावे जगत्पतित्वेन विष्णोः परत्वमुक्तम् । 'अहं वेद्मि महात्मानम्' इति विश्वामित्रवचनेन पुरुषसूक्तं तत्र मानत्वेन सूचितम् । काश्यप स्तुतौ च 'शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो ! त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः।।' इति सर्वजगत्कारणत्वादिकमुक्तम् । रुद्रस्य च गङ्गाधारण तं भीमसङ्काशं ज्वलन्तमिव पावकम् । वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥ २१ ॥ सङ्गता मुनयः सर्वे अल्पुरथो मिथः । कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ २२ ॥ पूर्व क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः । क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ २३ ॥ एवमुक्त्तार्घ्यमादाय भार्गवं भीमदर्शनम् । ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ २४ ॥ प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् । रामं दाशरथि रामो जामदग्न्यो Sभ्यभाषत ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥ राम दाशरथे राम वीर्य ते श्रूयतेऽद्भुतम् । धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥ तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया । तच्छ्रुत्वाहमनुप्राप्तौ धनुर्गृह्य परं शुभम् ॥ २ ॥ तदिदं घोरसङ्काशं जामदध्यं महद्धनुः । पूर यस्व शरेणैव स्वबलं दर्शयस्व च ॥ ३ ॥ तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे । द्वन्द्वयुद्धं प्रदास्यामि वीर्य श्लाघ्यस्य राघव ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा। विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥५॥ क्षत्र रोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः । बालानां मम पुत्राणामभयं दातुमर्हसि ॥ ६ ॥ धातुमोक्षणादिवृत्तान्तेन कर्मवश्यत्वेन प्राकृतशरीरवर्तित्वेनाचापरत्वं सूचितम् । सम्प्रत्यल्पशक्तिकत्वेन तस्यापरत्वमाह पञ्चसप्ततितमे - रामेत्यादि रोषातिरेकेण रामेति द्विःसम्बोधनम् । भेदनं चेति चकारेण ताटकाबधादि समुञ्चीयते ॥ ३ ॥ अनित्यं च भवतीतिशेषः । तच्छ्रुत्वेत्यतः पूर्वमत इत्युपस्कार्यम् ॥ २ ॥ जमग़रागतं जामदग्न्यम् । आगतायें यभाषः ॥ ३ ॥ तत् तदा || ४ || ९ || सम्प्रत्यस्थाने भयशङ्कितया दशरथो रामे पामरजनैः। प्रतिगृह्येति । राममभ्यभाषतेति इतरानगणयित्वेति भावः । २०-२५ ॥ इति श्रीमहेश्वरतीर्यसिवितायां श्रीरामागणतन्त्रदीपिकाख्यायां बालकाण्ड व्याख्यायां चतुस्सततित्तमः सर्गः ॥ ७४ ॥ रामेति । धनुषो भेदनं चेत्यत्र ताटकावधादि समुश्रीयते ॥ १ ॥ अपरं श्रेष्ठम् ॥ २७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468