Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 441
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir किञ्चित्कर्म । गावः केशा दोन्पादमूलरोमाणि च यत्र खण्यन्ते तदेतगोदानं नाम समावर्तनाख्यं कर्मेत्याहुः । वैवाहिकं पितृकार्य नान्दीश्राद्धम् ॥२३॥ तृतीये भाविनि फल्गुन्यां फल्गुन्याख्याके । उत्तरे उत्तरनक्षत्रे । वैवाहिक विवाहप्रयोजनम् । “तदस्य प्रयोजनम्" इति ठक् । दानं गोभूतिलहिर प्यादिदानम् । सुखोदयं सुखोदकम्, वधूवरयोरतिशयावहमित्यर्थः । कार्यमिति सामान्योक्त्या मयापि कन्याथै क्रियत इति सूचितम् । कन्यादाने उत्तर मघा ह्यद्य महाबाहो तृतीये दिवसे विभो । फल्गुन्यामुत्तरे राजस्तस्मिन् वैवाहिकं कुरु । रामलक्ष्मणयो राजन दानं कार्य सुखोदयम् ॥२४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः॥७१॥ तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः । उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १ ॥ अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव । इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥२॥ सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा । रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥३॥ फिल्गुन्या प्रशस्तत्वमुक्तं ज्यौतिषे-"त्रीण्युत्तराण्यपि तथाकूमपानुराधामूलान्त्यसोमकमलोद्भवभान्युनि" इति ॥ २४ ॥ इति श्रीगोविन्दराजविर चिते श्रीरामायणभूषणे मणिमन्त्री बाल एकसप्ततितमः सर्गः॥७१ ॥ अथ विश्वामित्रेण भरतशत्रुघ्नार्थे कुशध्वजसुतावरणं गोदानकरणं च द्विसप्तति तमे-तमुक्तवन्तमित्यादि । नृपं जनकम् ॥१॥ अचिन्त्यानीत्यादि । अचिन्त्यानि आश्चर्यभूतानि । अप्रमेयानि अपरिच्छेद्यमहिमानि । एषाम् इक्ष्वाकुविदेहानाम् । तुल्यः कश्चन नास्ति यतः अतःकारणादचिन्त्यत्वमप्रमेयत्वं चेति भावः ॥२॥ सदृश इति । सीता ऊर्मिलया सह रामलक्ष्मणयो दीयते इति यत् । अयं धर्मसम्बन्धः धर्मेण सम्बन्धः, यौनसम्बन्ध इतियावत् । सदृशः रूपसम्पदा च सदृशः । यदा अयं करिष्यमाणो धर्म नान्दीमुखम् ॥ २३ ॥ मधेति । अद्य मघानक्षत्रम् आगामिनि तृतीये दिवसे। उत्तरे उत्तरफल्गुन्याख्ये नक्षत्रे। वैवाहिक विवाहकर्म कुरु । सुखोदयं सुखोदकम् ॥२४॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां एकसप्ततितमः सर्गः ॥ ७१ ॥ तमिति । वीरं जनकम् ॥ १॥ एषां तुल्यः परस्परण्यतिरेकेणापरो नास्ति ॥२॥ सहश इति । सीता च ऊर्मिलया सह रामलक्ष्मणयोर्दीयत इति यत् । अयं धर्मसम्बन्धः सदृशः रूपसम्पदा च सहशः ॥३॥ तिलक-यद्यप्युत्तराफाल्गुनी सीताया जन्मक्षम तथापि तहले प्रथमचरणं विहाय तनमकालत्वेन तस्याः कन्याराशिवात् तृतीपैकादशरूपमकूटधबेस्तस्प न दोषः । भकूटशुद्धौ तज दुष्टमिति ज्योतिः शाने प्रसिद्धम । किय एकनाडीदोषेण च सीतारामयोवियोग इति ध्येयम् । फाल्गुन्या पूर्वकल्गुनीनक्षत्रे उत्तरे श्रेष्ठ इति ब्याख्याने सीतायाः द्वादशश्चन्द्रो भवति, तब विवाहोऽनुचित एवं ॥ २४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468