Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
g
रिति लिङ्गविपरिणामेनानुकृष्यते । छिद्रकुम्भैः करकैः। शङपात्रैः शङ्खरूपपात्रैः । मुक्नुयौ आज्यहोमसाधनपात्रविशेषौ । अाभिपूरितैः अार्थ
जलपूरितैः । लाजपूणः पारित्यनुपज्यते । पात्रीभिः कार्यान्तरोपयुक्तपात्रान्तरैः। अभिसंस्कृतेः हरिद्रालेपनादिसंस्कारवद्भिः। अलञ्चकारेति पूर्व Aणान्वयः ॥ १८-२१ ।। समैः समपरिमाणैः । अत्र पाणिग्रहणात्पूर्व होमः आभ्युदयिकः ॥ २२ ॥ २३ ॥ अथ सौन्दर्याभिजात्यादिना सीतायाः प्रति ।
प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः । अलञ्चकार तां वेदि गन्धपुष्पैः समन्ततः ॥ १९ ॥ सुवर्ण पालिकाभिश्च छिद्रकुम्भश्च साङ्करः । अङ्कराढयैः शरावैश्च धूपपासधूपकैः ॥ २० ॥ शङ्खपात्रैः सुवैः खुग्भिः पात्रैराभिपूरितैः । लाजपूर्णेश्च पात्रीभिरक्षतैरभिसंस्कृतैः ॥ २१ ॥ दर्भः समैः समास्तीर्य विधिवन्मन्त्र पूर्वकम् । अनिमाधाय वेद्या तु विधिमन्त्रपुरस्कृतम् । जुहावानौ महातेजा वसिष्टो भगवानृषिः ॥ २२ ॥
__ श्रीसीताविवाहमहोत्सवघट्टः ततः सीतां समानीय सर्वाभरणभूषिताम् । समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा। अब्रवीजनको राजा कौस
ल्यानन्दवर्द्धनम् ॥२३॥ इयं सीता मम सुंता सहधर्मचरीतव । प्रतीच्छ चैनां भद्रं ते पाणि गृहीप्व पाणिना॥२४॥ ग्रहाईतां वदन प्रतिग्रहमनुजानाति -इयमिति। इयम् अपरिच्छेद्य सौन्दर्यसौकुमार्यलावण्यादिकं प्रत्यक्षेण निर्दिशति । न केवलं प्रत्यक्ष सौन्दर्यादिकम् । प्रत्यक्षदृष्टमप्यनुमानेन बुभुत्समानस्यायोनिजलेनानुमेयं चेत्याह-सीता 'सीता लागलपद्धतिः' तजन्यतया तथा व्यपदेशः । इयं सीता या सिद्धाश्रमात्प्रभृति धनुर्भङ्गादिना कुतूहलगोचरतामासादिता सेयं सीता । यदा सीतादर्शनदशायां विद्युत्स्फुरणसमय इव क्वचिदप्यययविप्रतिपत्त्य भावेन ससम्भ्रमं रामं प्रत्याह इयं सीतेति । यद्वा "प्रासादे सा पथि पथि च सा पृष्टतः सा पुरःसा" इत्युक्तरीत्या अनवरतभावनाप्रकर्षण सर्वत्र सीतायाः प्रतीयमानत्वादाह इयं सीतेति । यद्वा यथा राम आत्मानं मानुषं मन्यते, एवं सीतापि । अतो राघवत्वेभवत्सीतेत्याह इयं सीतेति । न केवलं सुवर्णपालिकाभिः मङ्गलार्थ सुवर्णरचिताभिः । हिम्मैः करकैः । शङ्खा इव पात्राणि । लाजपूर्णश्च पात्रीभिरित्यार्षम् ॥ १८-२१॥ समैः समप्रमाणेः ॥ २२ ॥ २३ ॥ इयं सीतति । तव भुजवीर्शनार्जिता तवाभिमुखं स्थिता इयं सीता। मम घुले पानिजामकथनम् । सहधर्मचरीति यस्त्वयानुष्ठेयो धर्मस्सोऽनया सहा
For Private And Personal Use Only

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468