Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 445
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अथ सीताविवाइस्त्रिसप्ततितमे-यस्मिन्नित्यादि ॥ १॥ साक्षात्पदेन भित्रोदरमातुलोप्यस्तीति गम्यते ॥ २॥ केकयाधिपतिः स्वपिता । अनामयं कुशलं विद्यत इति शेषः॥३॥ स्वसुरपत्यं स्वस्त्रीयः॥ ४-६॥ यज्ञवाट यज्ञवाटसमीपम् । अत्र यज्ञवाटशब्देनोत्सवशालोच्यते । पूर्व यज्ञस्यान्त इत्युक्तत्वेन यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् । तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान् ॥ १॥ पुत्रः केकय राजस्य साक्षाद्भरतमातुलः । दृष्ट्वा एव्वा च कुशल राजानमिदमब्रवीत् ॥२॥ केकयाधिपती राजा स्नेहात्कुशलमब वीत् । येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥ ३॥ स्वस्त्रीय मम राजेन्द्र द्रष्टकामो महीपतिः । तदर्थमुप यातोऽहमयोध्या रघुनन्दन ॥४॥ श्रुत्वा त्वहमयोध्या विवाहाथै तवात्मजान् । मिथिलामुपयातांस्तु त्वया सह महीपते। त्वरयाभ्युपयातोऽहं द्रष्टकामः स्वसुः सुतम् ॥५॥ अथ राजा दशरथः प्रियातिथिमुपस्थितम् । दृष्ट्वा परमसत्कारैः पूजनाईमपूजयत् ॥६॥ ततस्तामुषितो रात्रं सह पुत्रैर्महात्मभिः । प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् । ऋषींस्तुदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ ७॥ युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः। भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः । वसिष्टं पुरतः कृत्वा महर्षीनपरानपि ॥८॥ यज्ञस्य समाप्तत्वात् उत्तरसर्गे दशरथानुयानोक्तेश्व॥७॥ युक्ते विवाहानुरूपे । विजये विजयावहे नतु विजयाख्ये, तस्यापराहिकत्वात् । मुहूर्तशब्दस्य वर्तनपूर्वाङ्गम् । “वदं व्रत.नि वा पारं नीत्वा भयमेव वा । गुरवे तु बरं दत्त्वा स्नायीत तदनुज्ञया ॥” इति याज्ञवल्क्यस्मृतेः ॥२५॥ इति श्रीमहेश्वरतीर्थविर श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विसप्ततितमस्सर्गः ॥ ७२ ॥ समुपधिवान् , दशरथमिति शेषः ॥ १॥२॥ केकयाधिपतिरिति । अस्मत्पिता केकयाधीश्वरः हात्त्वां कुशलमब्रवीत् । न तु भयादिति भावः । येषामस्माकं कुशलकामोसि त्वं तेषामनामयं कुशलं विद्यत इति चाबवीत् ॥ ३॥ स्वनीय मिति । मम स्वश्रीयं स्वसुः पुत्र भरतम् ॥ ४-६॥ तत इति । यज्ञबाट यज्ञवाटसमीपमुपागमत, उत्तरत्र प्रवेशयामासेति तत्प्रवेशस्य वक्ष्यमाणत्वात् ॥७॥ युक्त इत्यादि सार्धश्लोकस्य उपागमदिति पूर्वक्रियापदेन सम्बन्धः। युक्ते योग्ये विजयाख्ये । कृतकोतुकमङ्गलः कृतविवाहसूवमङ्गलाचारः ॥८॥ १ सुतम् । तस्य त्वं राजशार्दूल प्रीति कर्तुमिहाईसि । तस्य तद्वचन श्रुत्वा मधुरं मधुराक्षरम् ॥ २ नापि । पितुः समीपमानित्य तस्थी मातृभिरावृतः ॥ इत्यधिकः पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468