Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 439
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशविशुद्धताज्ञापनपूर्वकं कन्याप्रदानं प्रतिजानीते एकसप्ततितमे एवं ब्रुवाणमित्यादि ॥३॥२॥ एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः । श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥ १ ॥ प्रदाने हि मुनि श्रेष्ठ कुलं निरवशेषतः । वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ २ ॥ राजाभूत त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा । निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ ३॥ तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता । प्रथमो जनको नाम जनकादप्युदावसुः ॥ ४ ॥ उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्द्धनः । नन्दिवर्द्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ ६ ॥ सुकेतोरपि धर्मात्मा देवरातो महाबलः । देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ ६ ॥ बृहद्रथस्य शूरो भून्महावीरः प्रतापवान् । महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥ ७ ॥ सुधृतेरपि धर्मात्मा दृष्टकेतुः सुधार्मिकः । दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ ८ ॥ हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिन्धकः । प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ ९ ॥ पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः । देवमीढस्य विबुधो विबुधस्य महकः ॥ १० ॥ महीधकसुतो राजा कीर्तिरातो महाबलः । कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥ महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत । स्वर्णरोम्णस्तु राजर्षेर्हस्वरोमा व्यजायत ॥ १२ ॥ तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः । ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १३ ॥ सत्त्ववत बलवताम् ॥३॥ प्रथम इति । मिथिमारभ्यास्माकं जनकसंज्ञेतिभावः ॥ ४-६ ॥ सुधृतिरित्यन्वर्थसंज्ञाज्ञापनार्थं विशेषणद्वयम् ॥ ७-१३ ॥ एवमिति ॥ १ ॥ प्रदान इति । कुलजातेन सत्कुलप्रसूतेन | मदाने कन्याप्रदाने विषये कुलं वक्तव्यम् ॥ २ ॥ ३ ॥ तस्येति । प्रथमो जनकः तत आरभ्य जनकशब्दवाच्याः ॥ ४-१३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468