Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
टी.वा.का. स. ७१
भारं भरणीयं, पोषणीयमिति यावत् ॥ १४ ॥ धुरं राज्यभारम् ॥ १५॥ कस्यचित्कालस्य कस्मिंश्चित्काले गते । अवरोधकः अवरोद्ध मित्यर्थः। "तुमुन्ण्वुलो क्रियायां कियार्थायाम्" इति ण्वुल् ॥ १६ ॥ १७ ॥ तस्य सुधन्वनः । अप्रदानात् सीताधनुषोरप्रदानात् ॥ १८॥१९॥ ते
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः। कुशध्वजंसमावेश्यभारंमयि वनं गतः॥१४॥वृद्ध पितरिस्वर्याते धर्मेण धुरमावहम् ।भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥१५॥ कस्य चित्त्वथ कालस्य साङ्काश्यादगमत् पुरात्।सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥१६॥ स च मे प्रेषयामास शैवं धनुरनुत्तमम् । सीता कन्याच पद्माक्षी मह्यं वै दीयतामिति ॥१७॥ तस्याऽप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १८॥ निहत्य तं मुनिश्रेष्ट सुधन्वानं नराधिपम् । साङ्काश्ये भ्रातरं वीरमभ्यषिञ्च कुशध्वजम् ॥१९॥ कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने । ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ॥ २०॥ सीतां रामाय भद्रं ते ऊर्मिला लक्ष्मणाय च ॥२१॥ वीर्यशुल्का मम सुतां सीतां सुरसुतोपमाम् । द्वितीयामूर्मिलां चैव त्रिर्ददामि न
संशयः ॥२२॥ रामलक्ष्मणयो राजन गोदानं कारयस्व ह । पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥२३॥ वध्वौ ददामि स्नुपात्वेन ददामि । वसिष्ठेन वरणात्ते ददामीत्युक्तम् ॥२०॥ वध्वावित्युक्तं व्यवस्थया दर्शयति-सीतामित्यर्दैन ॥२१॥ उक्तमर्थ । सनिमित्तमुपपादयति-वीयति । वीर्यशुल्कामित्येतदूमिलाया अपि विशेषणम् । यद्यपि रामेणैव धनुर्भङ्गः कृतः तथापि तादृशशक्तेलक्ष्मणेऽपि दर्शना, तीर्यमेव ऊर्मिलाया अपि शुल्कमित्यर्थः । ऊर्मिला जनकस्यौरसपुत्री । त्रिः त्रिवारं त्रिभिः करणैर्वा ॥२२॥ गोदानं नाम, विवाहपूर्वसमयनियतं मां त्विति । कुशध्वज भारं भरणीयमिति यावत् । यद्वा कुशध्वज भारं राज्यभारं च मयि समावेश्य स्थापयित्वा वनं गत इत्यन्वयः ॥ १४ ॥ वृद्ध इति । धुरं राज्यभारम् ॥ १५ ॥ कस्यति । तस्यामदानात तस्य उभयस्य अप्रदानात् । साङ्काश्यमिति सुधन्वनगरनाम । अवरोधकोऽगमत अवरोबुमागतवानित्यर्थः १६-२१॥ वीर्यशुल्कामिति । निर्ददामि त्रिभिः करणैर्ददामीत्यर्थः ॥ २२ ॥ रामेति । गोदानं विवाहाङ्गभूतम् । वैवाहिक विवाहकाले कर्तव्यम् । पितृकार्य
१ संशयः । पदामि परमप्रीतो को वे रघुनन्दन । इषधिकः पाठः ।
१७९॥
For Private And Personal Use Only

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468