Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥१६९॥
निश्चितः तपःसिद्धये सर्वथैवानं दातव्यामिति निश्चयवानित्यर्थः। निश्चितः अशङ्कित इति वा निःशेषित इत्यनेन सर्वमन्नमिन्द्रेण याचितमिति गम्यते । अभु टी.बा.का त्वेति पुनः पाकाईतण्डुलासम्पादनादिति भावः॥६॥७॥ आदीपितं तारतम् ॥८॥ तत इत्यादि । तपसा तेजसा तपोरूपाग्निना । मोहिता मूछिताः। स०६५ तस्मै दत्त्वा तदा सिद्धं सर्व विप्राय निश्चितः । निःशेषितेऽन्ने भगवानभुक्कैव महातपाः। न किञ्चिदवदद्विप्रं मौन व्रतमुपस्थितः ॥ ६ ॥ अथ वर्षसहस्रं वै नोच्छ्रसन मुनिपुङ्गवः ॥७॥ तस्यानुच्छ्रसमानस्य मूर्ध्नि धूमो व्यजा यत। त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ॥८॥ ततो देवास्सगन्धर्वाः पन्नगासुरराक्षसाः । मोहिता स्तेजसा तस्य तपसा मन्दरश्मयः । कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥ ९॥ बहुभिः कारणैर्देव विश्वामित्रो । महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते । न ह्यस्य वृजिनं किञ्चिदृश्यते सूक्ष्ममप्यथ ॥१०॥ न दीयते यदि त्वस्य मनसा यदभीप्सितम्। विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥११॥ व्याकुलाश्च दिशः सर्वा
न च किञ्चित्प्रकाशते । सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ १२॥ Mकश्मलोपहताः दुःखोपड़ताः॥९॥ लोभितः लोभकारणैः रम्भादर्शनादिभिः प्रलोभितः।क्रोधितः क्रोधकारणैर्वर्षसहस्रान्तसिद्धकृत्स्नान्नयाचनादिभिः । Mकोधितः। वृजिनं पापं रागद्वेषादिलक्षणम् । सूक्ष्मं स्वल्पम् ॥३०॥ विनाशयति विनाशयेत् । असावितिः पः॥११॥व्याकुला इत्यादि । न प्रतिजानीमः
तस्मा इति । सिद्धं पक्वम् । निश्चितः अशङ्कितः ॥ ६ ॥ अथेति । नोच्छसत् नोपाश्वसत् ॥ ७ ॥ तस्यति । येन धूमेन आदीपितमिव सन्तप्यमानामिव, संभ्रान्तं व्याकुलितम् ॥ ८ ॥ तत इति । तपसा तेजसा तपोरूपेणाग्निना, मन्दरश्मयः क्षीणतेजस्काः। कश्मलोपहताः मोहाक्रान्ताः ॥ ९ ॥ बहुभिरिति । कारणैर्लोभकारणैः। लोभितः क्रोधितः सन्नपि तपसाभिवर्धते अस्य सूक्ष्ममपि वृजिनं स्खलनं न दृश्यम् ॥ १०॥ नेति । विनाशयति विनाशयेत ॥ ११ ॥ व्याकुला इति । नास्तिकः नास्ति परो लोक इति मन्यमानः, कार्याकार्यविवेकशून्यत्वात् न प्रतिजानीमः तत्पतीकारं न जानीमः ॥ १२ ॥ १३ ॥
१ स्थितः । तथैवासीत्पुनर्मोनमनुच्छ्वासं चकार ह । इत्यधिकः ।
For Private And Personal Use Only

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468