Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 427
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir मष्टचक्राम् अष्टापश्चरक्षाबन्धवतीम्, अछुः हस्तैरिति शेष इत्याहुः॥१॥ यत्र मञ्जूषायाम् ॥५॥ इदमिति । यद्धनुर्दर्शनीयमिच्छसि तदिदं धनुः, जानीतमिति शेषः॥६॥ तो चोभाविति । उद्दिश्येतिशेषः॥७॥ राजभिः पूर्व सीतार्थिभिः। पूजितम् अहो महासारमैश्वरं धनुरिति शाषित तामादाय तु मञ्जूषामायसी यत्र तद्धनुः । सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिगः ॥५॥ इदं धनुर्वरं राजन् पूजितं सर्वराजभिः । मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि ॥६॥ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत । विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ ॥ ७ ॥ इदं धनुर्वरं ब्रह्मन जनकैरभिपूजितम् । राजभिश्च महावीर्य रशक्तैः पूरितुं पुरा॥८॥ नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥९॥ क्व गतिमानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलनेऽपि वा ॥१०॥ तदेतद्धनुषा श्रेष्ठमानीतं मुनिपुङ्गव । दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥११॥ विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् । वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ १२॥महर्वचनाद्रामो यत्र तिष्ठति तद्धनुः । मञ्जूषां तामपावृत्य दृष्ट्वा धनु । स्थाब्रवीत् ॥ १३ ॥ इदं धनुर्वरं ब्रह्मन संस्टशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥ १४॥ मित्यर्थः ॥ ८॥ नैतदित्यादि । एतद्धनुः सुरगणादयः प्रपूरणादिकं कर्तुन शक्ता इत्यर्थसिद्धम् ॥९॥केति । प्रपूरणे नम्रीकरणे । आरोपणे मौऱ्या संयोजने । समायोगे शरेण योजने वेपने मौाकर्षणे । तोलने भारपरीक्षार्थ कम्पने च । मानुषाणां मध्ये व पुरुषे गतिः शक्तिः॥१०॥ तथाप्यनयो दर्शयेत्याह-तदेतदिति ॥ ११ ॥ १२॥ अपावृत्त्य अपगतावरणं कृत्वा ॥ १३॥ १४॥ विशिष्टा अपि कथञ्चन महता प्रयत्नेन अहुरिति वाक्यभेदः करणीयः ॥ ४॥ आयसीम् अष्टलोहनिर्मिताम् । सुरोपममिति जनकविशेषणम् ॥५-८॥ नैत दित्यादि । अब श्लोके उत्तरलोकोक्तान आरोपणादीन शब्दान तुमुनन्तान् कृत्वा एतद्धनुः पूरयितुं कर्णान्तमात्रष्टुम् आरोपयितुं मौा संयोजयितुम्-शरेण योज। यितुम् मौर्षीमाक्रष्टुं वेपयितुं ज्या चिक्षेपयितुं तोलयितुं भारपरीक्षार्थ कम्पयितुं देवाइयो न शक्ता इति योजनीयम् ॥ ९ ॥ क गतिरिति । मानुषाणांच गतिः आरोपणादिषु शक्तिनैवेत्यर्थः ॥ १०-१२ ॥ ब्रह्मरिति । अपावृत्य विजुतां कृत्वा (ब्रह्मरिति पाठः)॥ १३-१५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468