Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 428
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir .गं.भ. ॥१७३॥ वा धर्मात्मा कम्पश्च सुमहावी ॥ १९ ॥ बाढमित्यादि ॥ १५॥ लीलया अप्रयत्नेन ॥१६॥ पूरयामास आकर्णमाकृष्टवान् । ननु उक्तरीत्या महोत्रतस्य धनुषः कथं बालेनारोपणं संभवति जटी.बा. अग्रस्पर्शाभावादितिचेत्; उच्यते-आश्चर्यशक्तिकस्य रामस्य करस्पर्शादेवावनतं धनुः॥ १७॥ निर्यातेति । तल्लक्षणमुक्तं ज्योतिषे-" वायुना Mस भिडतो वायुगगनात्पतति क्षिती। यदा दीप्तः खगरुतः स निर्घातोतिदोषकृत " इति । पर्वतस्येव दीर्यतः पर्वते दीर्यति भिद्यति यथा भूमिकम्पः। बढिमित्यब्रवीद्राजा मुनिश्चसमभाषत ॥ १५॥ लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः। पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ॥६॥ आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः।तद्वभञ्ज धनुमध्ये नरश्रेष्ठो महायशाः॥१७॥ तस्य शब्दो महानासीनिर्घातसमनिस्वनः। भूमिकम्पश्च सुमहान पर्वतस्येव दीर्यतः ॥ १८॥ निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः । वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ ॥ प्रत्याश्वस्ते जने तस्मिन राजा विगतसाध्वसः । उवाच प्राञ्जलिवाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥२०॥ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥२१॥ जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तार मासाद्य रामं दशरथात्मजम् ॥२२॥ तथा भूमिकम्पश्चासीदित्यर्थः ॥ १८॥ १९॥ विगतसाध्वस इत्यनेन रामजामातृकताप्रापकं धनुरारोपणमपि न भवेदिति पूर्व भीतोऽभूदिति गम्यते । ॥२०॥ अत्यद्भुतमिति । अचिन्त्यम् अन्यत्रादर्शनात्, न तर्कितं मनुष्येष्वसम्भावितत्वात् । अत्यद्भुतं बालेन कृतत्वात् । इदम् ईशधनुरारोपणम् ॥२॥ जनकानामिति । जनकानाम्-"अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ॥” इति प्रोक्तनिरति शयकीतिमतामपि । कुले "कुलं तारयते तात सप्त सप्त च सप्त च" इतिवत् । कीर्तिमित्येकवचनेनेकरूपत्वं व्यज्यते । आहरिष्यति सद्यः प्राप ॥१७३॥ लीलयेति । लीलया अप्रयत्नेनैव ॥ १६ ॥ १७ ॥ तस्यति । निर्घातः अशनिध्वनिः ॥ १८-२१॥ जनकानामिति । आहरिष्यति सम्पादयिष्यति ॥२२-२४॥ १ वाढमित्येष त राजा । २ आरोपवत्स धर्मात्मा सलीलमित्र तनुः । हाते पाठान्तरम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468