Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 429
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir । सिद्धस्यादानं झाइरणमय भित्तरं भरणदक्षमत" इत्युक्तरीत्या बन्धुकाता देया रामाय मा राजानं प्रश्रित शयिष्यति । सिद्धस्यादानं ह्याहरणम् । सुता सुतश्चेत्स्वाणितामेव कीर्ति प्रापयिष्यति । मे मुता स्वसम्बन्धप्रयुक्तातिशयः । सीता जन्मप्रयुक्तातिशयः। भत्तीरमासाथ भर्तृसम्बन्धकृतातिशयः । भरि भरणदक्षम् । “वित्तमिच्छन्ति मातरः" इत्युक्तधनवन्तमित्यर्थः। राम रूपमिच्छति कन्यका "Y शइत्युक्तरूपवन्तम् । दशरथात्मजम् “वान्धवाः कुलमिच्छन्ति" इत्युक्तरीत्या बन्धुकांक्षितम् । एवं सर्वसम्मतवरप्राप्त्या कीर्तिमाहरिष्यतीतिभावः ॥२२॥ मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक । सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ २३ ॥ भवतोऽनुमते ब्रह्मन शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ २४ ॥ राजानं प्रश्रितैवाक्यैरान यन्तु पुरं मम । प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥२५॥ मुनिगुप्तौ च काकुत्स्थौ कथयन्तुनृपाय वै । प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः॥ २६ ॥ कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः । अयोध्या प्रेषयामास धर्मात्मा कृतशासनान् । यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ २७॥ इत्यारे श्रीरामायणेवाल्मी कीये आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः ॥६७॥ ___जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन पुरीमं ॥१॥ सत्या जातेतिशेषः । सीता वीर्यशुल्केति प्रतिज्ञा सत्या जाता । प्राणैः प्राणेभ्यः बहुमता सीता देयेति सीतापदमुभयत्रान्वेति ॥ २३ ॥ भवतोऽनुमते भवदनुमत्या, गच्छन्त्वित्यर्थः ॥ २४ ॥ प्रश्रितैः विनयान्वितैः । सर्वशः सर्वमत्रत्यवृत्तान्तमित्यर्थः ॥ २५ ॥ २६॥ आभाष्य आहूय । कृतशास। नान् दत्तकल्याणसन्देशपत्रिकानित्यर्थः। नृपं दशरथम् ॥ २७॥ इति श्रीगोविन्दराजविरचिते. श्रीसमायणभूषणे मणिमनीराख्याने बालकाण्ड घाल्याख्याने सप्तषष्टितमः सर्गः॥६७॥ अथ जानकीविवाहाय दशरथाह्वानमष्टषष्टितमे-जनकेनेत्यादि। त्रिरात्रमिति। तिम्रो रात्रयात्रिरात्रम्, सङ्घयादित्वात् साराजानमिति । प्रश्रितः विनयसहितैः ॥ २५ ॥ २६ ॥ कौशिक इति । कृतशासनान दत्तविवाहसन्देशपत्रिकान् ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्या सप्तषष्टितमः सर्गः ॥ ६७ ॥ जनकेनेति । कान्ता वाहना येषां ते तथा ॥१-३॥ १ पुरीम् । राहो भवनमासाद्य द्वारग्थानिदमनुवन् । शीघ्र निवेद्यतां राज्ञे दृतान्नो जनकस्य च । इत्युक्ता द्वारपालाम्ते राघचाय न्यवेदयन् । इत्यपिकः पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468