Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ. ॥१७॥
रात्र्यन्तादचसमासान्तः । अत्यन्तसंयोगे द्वितीया ॥ १ ॥ राजवचनात् जनकोऽस्मानिह प्रेषितवानिति स्वराजसङ्कीर्तनात् ॥२॥ विगतसाध्वसा- टी.बा.का. दशरथसौजन्येन विज्ञापने निर्भयाः॥३॥ मैथिल इत्यादि श्लोकद्वयमेकान्वयम् । मैथिलः मिथिलेश्वरः । पुरस्कृताग्रिहोत्रसहितः साग्निहोत्रपुरस्कृतःस०६८ आहिताम्यादित्वात्रिष्टायाः परनिपातः । पुरस्सरन्तीति पुरस्सरा भृत्याः, तत्सहितम् । एवम्भूतं त्वां कुशलं क्षेमम् अव्ययं अनपाय, योगमिति
ते राजवचनाद्वृता राजवेश्म प्रवेशिताः । ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥२॥ बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः।राजानं प्रयता वाक्यमब्रुवन् मधुराक्षरम् ॥ ३॥ मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् । कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ ४॥ मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा । जनकस्त्वां महाराजा पृच्छते सपुरःसरम् ॥ ५॥ दृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः । कौशिकानुमते वाक्यं भवन्तमिद मब्रवीत् ॥६॥ पूर्व प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥७॥
सेयं मम सुता राजन विश्वामित्रपुरस्सरैः। यदृच्छयागतैवीरैनिर्जिता तव पुत्रकैः॥८॥ यावत् । आपृच्छते मवचनादितिशेषः। “आङिनुपृच्छ्योरुपसङ्ख्यानम्" इति आत्मनेपदम् । अत्र द्वितीयजनकशब्दो विप्रकृष्टजनकशब्दा विस्मरणार्थः॥४॥५॥ कौशिकानुमते कोशिकानुमत्या ॥६॥ पूर्वमिति । वीर्यशुल्केति मम प्रतिज्ञा भवद्भिर्विदिता । राजानश्च निवर्याः धनुरा रोपणासमर्थाः, विमुखीकृता इत्यपि विदितमित्यन्वयः ॥७॥ सेयमिति । सेयं उक्तरीत्या सर्वैः प्रार्थनीया । मम सुता त्वया सह सम्बन्धाईस्य मे पुत्री। मैथिल इति । साग्निहोत्रपुरस्कृतं साग्निहोत्रं च तत्पुरस्कृतं चेति कर्मधारयः । सपुरस्सरं सपरिकरम् । अत्र वाक्ये द्वितीयजनकशब्दः विप्रकृष्टजनकशब्दाविस्मर णार्थः ॥४-६॥ पूर्वमिति । वीर्यचुल्केंति मम प्रतिज्ञा भवद्भिर्विदिता, राजानश्च निर्वीर्याः धनुरारोपणासमर्थाः। विमुखीकृता इति यावत् । तदपि विदित मित्यर्थः॥ ७॥ सेयमिति । यदृच्छया देवादागतैः पुत्रकैः । काकपक्षधरेणेकेनैव तव पुत्रेण श्रीरामचन्द्रेणेत्यर्थः । मम सुता निर्जिता वीर्यशुल्केन स्ववशीकृता । ॥१४॥ निर्जिता तव पुत्रकरित्यत्र कामत्ययस्याल्पार्थे विधानात् । निर्जेतुरेकत्वादेकवचनेन भाव्यम्, रघुवरेण सहामतत्वादुपचारेण लक्ष्मणस्यापि जेतृत्वे सति ।
विषम-पुरस्कियन्त इति पुरस्कताः कदवा, अग्निहोत्रपदेन तसाधनविजः : महित प्रत्यर्थः ॥५॥
For Private And Personal Use Only

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468