Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 426
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir चा.रा.भ. ॥१७२॥ टी.वा.का. स०६७ -- - - साधनानि ॥ २३ ॥ प्रसादयं प्रासादयम् ॥ २४ ॥ वीर्थसन्दिग्धाः सन्दिग्धवीर्याः । पापकर्मणः पापकर्माणः॥२५-२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पदपष्टितमः सर्गः ॥ ६६ ॥ अथ धनुर्भङ्गादिवृत्तान्तः सप्तषष्टितमे-जनकस्येत्यादि ॥ १॥ ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम् । ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः ॥ २४ ॥ ततो भना नृपतयो हन्यमाना दिशो ययुः । अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ २५॥ तदेतन्मुनिशार्दूल धनुः परम भास्वरम् । रामलक्ष्मणयोश्चापि दशयिष्यामि सुत्रत ॥२६॥ यद्यस्य धनुषो रामः कुर्यादारोपणं मुने । सुतामयो निजां सीतां दद्या दाशरथेरहम् ॥२७॥ इत्या श्रीरामायणे वाल्मी आदिबालकाण्डे षट्षष्टितमः सर्गः॥६६॥ जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय राभाय इति होवाच पार्थिवम् ॥1॥ ततः स राजा जनकः सामन्तान व्यादिदेश ह । धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ २॥ जनकेन समादिष्टाः सचिवाः प्राविशन पुरीम् । तदनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥३॥ नृणां शतानि पञ्चाशयायतानां महात्मनाम् । मधूषामष्टचक्रां तां समूहुस्ते कथंचन ॥४॥ सामन्तान् कर्मसचिवान् ।।२॥३॥ नृणामिति । व्यायताना दीर्घदेहानां नृणाम् । पञ्चाशत्शतानि पञ्चसहस्राणि । अष्टचक्रां अष्टचक्रवच्छकटारोपिता मित्यर्थः । मञ्जूषां धनुष्पेटिकाम् । समूहुः आचकर्षुः । ते च पञ्चसहस्रसञ्चाविशिष्टा अपि कथंचन महता प्रयत्नेन समूहुरितियोजना । अन्ये तु त इति। वीर्यसन्दिग्धाः सन्दिग्धवीर्याः।२५-२॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीषिकारयायां बालकाण्डव्याख्यायां षट्पष्टितमः सर्गः ॥६६ जनकस्येति । धनुर्दर्शय रामायेति-आरोपयिष्यति सीतां प्रतिग्रहीप्यतीति भावः ॥ १ ॥ सचिवान-समीपे विद्यमानान् ॥ २ ॥ ३ ॥ नृणामिति । च्यायतानाम् दीर्घदेहानाम्। पञ्चाशच्छतानि पञ्चसहस्त्राणि । अष्टचक्रा रथाङ्गाष्टकबुताम् । मञ्जूषां धनु-पेटिकाम् । उहुः आचकर्षुः । ते पञ्चसहस्रसङ्ख्या १७२॥ १ सचिवान । इति वायपायः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468