Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.वा.का.
स. ६५
बा.रा.भू. पुष्टयादिप्रयोजना आथर्वणवेदाः। तदिदां श्रेष्ठः सूर्यवंशानादिपुरोहितत्वादितिभावः । ब्रह्मवेदाः ब्रह्मप्रतिपादका वेदाः, वेदान्ता इत्यर्थः । यद्वा ब्राह्मण MINमात्रप्रवचनार्हा वेदात्रयीरूपाः । एवं वदतु ब्रह्मर्षिरिति वदतु । यदीति । अयं कामः वसिष्ठमुखेन ब्रह्मर्षित्ववादरूपः कामः । यदि कृतः तदेव मद्विषये
ततः प्रसादितो देवैर्वसिष्ठोजपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥२२॥ ब्रह्मर्षिस्त्वं न सन्देहः सर्व सम्पत्स्यते तव । इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥ २३ ॥ एवं त्वनेन ब्राह्मण्यं प्राप्तं गम महा त्मना । एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः । एष धर्मपरो नित्यं वीर्यस्यैप परायणम् ॥ २४ ॥ एका महा तेजा विरराम द्विजोत्तमः॥ २५॥ शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ । जनकः प्राञ्जलिर्वाक्यमुवाच कुशि कात्मजम् ॥२६॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव । यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ॥२७॥ पावितोऽहं त्वया ब्रह्मन् दर्शनेन मर्हामुने । गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया॥२८॥ विस्तरेण च ते ब्रह्मन कीर्त्यमानं महत्तपः। श्रुतं मया महातेजो रामेण च महात्मना ॥ २९ ॥ सदस्यैःप्राप्य च सदःश्रुतास्ते
बहवो गुणाः ॥३०॥ अप्रमेयं तपस्तुभ्यमप्रमेयं च ते वलम् । अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मजं ॥३॥ कृतकृत्या यान्तु नान्ययेत्यर्थः ॥२१॥२२॥ एवमस्त्वित्यस्य विवरणम्-ब्रह्मर्षिस्त्वमिति। सर्व ब्राह्मण्यं त्वदृतयाजनाध्यापनादिकं च ॥२३॥ अथ शता नन्दवचनम्-एवमित्यादि । तप इत्यकारान्तपुंल्लिङ्गत्वमार्षम् ॥२४-२९॥ सदस्यैरिति । सदःप्राप्य स्थितैः सदस्यैः ॥३०॥ अप्रमेयाः इयत्तया ज्ञातु पवमिति । तपः इत्ययं शब्दः अकारान्तत्वेन पुँल्लिङ्गोप्यस्तीति कृत्वा विग्रहवांस्तपः इति पाठः ॥२४-२९॥ सदस्यैरिति । सदः प्राप्य स्थितैः सदस्यैः ॥३०॥ अप्रमेयमिति । अप्रमेयाः इयत्तया ज्ञातुमशक्याः ॥ ३१ ॥
A॥१७॥
यथागतम् । विधामित्रोऽपि धर्मात्मा लगाया ब्राहण्यमुत्तमम् । पूजयामास ब्रह्मर्षि वसिष्टं जपतां वरम् । कृतकामो मही सर्वा चचार तपास स्थितः । २ मुने । विवामित्र महाभाग प्राणां वरोत्तम । कुशकारमा । पितामहस्य र यथा यथा चैप मुमापतेः । इत्यपिका पाठः।
For Private And Personal Use Only

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468