Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मशक्याः॥३१॥ कथानामिति “पूरणगुण-" इति तृतीयाथै षष्ठी। तृप्तिः अलंबुद्धिः। स्वागतमिति । त्वदागमनं शुभकृजातमित्यर्थः ॥३२-३६॥
स्ववाट स्वनिवेशम् ॥ ३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्यान पञ्चषष्टितमः सर्गः ॥६५॥ शएवं स्वमातृशापमोचनघटकत्वकृतोपकारस्मृत्या शतानन्दप्रतिपादितेन प्रासङ्गिकेन विश्वामित्रचरित्रेण उपकारकगुरुवैभवो ज्ञेयः, कामक्रोधौ सर्वदा।।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो । कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥३२॥श्वःप्रभाते महातेजो द्रष्टुमर्हसि मा पुनः। स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ ३३॥ एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् । विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥ ३४ ॥ एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः । प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥३५॥ विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः । स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ ततः प्रभाते विमले कृतकर्मा नराधिपः । विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥ १॥ तमर्चयित्वा धर्मात्मा शास्त्रदृष्टन कमणा।राघवा च महात्माना तदा वाक्यमुवाच ह ॥२॥ भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ । भवानाज्ञापयतु मामाज्ञाप्योभवता ह्यहम् ॥ ३॥ एवमुक्तस्तु धमात्मा जनकेन महात्मना । प्रत्युवाच मुनिवरं वाक्यं वाक्यविशारदः ॥४॥ पुत्रौ दशरथस्येमौ क्षत्रियो लोकविश्रुतौ । द्रष्टकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति॥५॥ दुनिरोधो, जितकामकोध एव ब्राह्मणोत्तमः, ब्राह्मण्यं च न सुलभम्, ब्रह्मविदपचारः सर्वारम्भनिरोधकः इत्यादिव्यजितमिति प्रबन्धगतवस्तुना वस्तु ध्वनिः । अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान देवशरणागति व्याजीकृत्य रावणवधायावतीणस्तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मी तुल्यशीलवयोवृत्ताभिजनेव कन्या वरणीयेत्यमुमर्थविशेष प्रवर्तयिष्यन् जनककुलेऽवतार्य तत्परिणयनाय प्रवृत्तस्तत्प्रीण नाय ताटकाताटकेयादिदुष्टवषं कोशिकाध्वरत्राणाहल्याशापमोक्षादिरूपं शिष्टपरिपालनं च विधाय साक्षात्सीतालाभोपायाय यतत इत्याह-ततः तृप्तिरिति । कथाना श्रवण इति शेषः । तृप्तिः अलंबुद्धिः ॥ ३२॥ स्वागतम्-त्वदागमनं स्वागतं जातमित्यर्थः ॥ ३३-३६॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्वदीपिकाख्यायाँ बालकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥६५॥ तत इति । कृतं कर्म येन सः ॥ १-५॥
For Private And Personal Use Only

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468