Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 421
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir प्रतिक्रियामितिशेषः । नास्तिको जायत इति उक्तसंक्षोभवशानास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ॥ १२॥ १३॥ उक्तार्थानुवादपूर्वकमनुष्टे यांश उच्यते संमूढमिवेत्यादि ॥ १४ ॥ बुद्धिमिति । हे देव ब्रह्मन् ! अतःपरं विश्वामित्रः नाशे जगत्क्षये यावत् बुद्धिं न कुरुते तावत्प्रसाद्यः अनु । प्रकम्पते च पृथिवी वायुति भृशाकुलः। ब्रह्मन प्रतिजानीमो नास्तिको जायते जनः ॥१३॥ सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् । भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ १४॥ बुद्धि न कुरुते यावन्नाशे देवमहामुनिः। तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ॥ १५॥ कालाग्निना यथा पूर्व त्रैलोक्यं दह्यतेऽखिलम् । देवराज्यं चिकीर्षत दीयतामस्य यन्मतम् ॥ १६ ॥ ततः सुरगणाः सर्वे पितामहपुरोगमाः। विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् । ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ॥ १७॥ ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक । दीर्घमायुश्च ते ब्रह्मन ददामिसमरुद्गणः। स्वस्ति प्राप्नुहि भद्र ते गच्छ सौम्य यथासुखम् ॥ १८ ॥ पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् । कृत्वा प्रणाम मुदितो व्याजहार महामुनिः ॥ १९ ॥ ब्राह्मण्यं यदि मे प्राप्तं दीर्घ मायुस्तथैव च । ओङ्कारश्च वषदारो वेदाश्च वरयन्तु माम् ॥२०॥ क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि । ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः । यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥२१॥ ग्राह्यः ।।१६॥ कालानिनेति । पूर्व प्रलयकाले । कालाग्निना त्रैलोक्यं यथा अदह्यत तथैव त्रैलोक्यमनेन दह्यते धक्ष्यते । अयं देवराज्यं चिकीतापि अतः अस्य यत् ब्रह्मर्दिवं मतम् , तद्दीयतामित्यर्थः ॥ १६॥ तत इत्यादि । ततः देवविज्ञापनानन्तरम् ।। १७॥ ब्राह्मण्यमित्यादि । ब्रह्मवचनं प्राधान्येन M॥ १८॥ १९ ॥ वस्यन्तु अध्यापनयाजनाहरे भवन्तु इत्यर्थः ॥२०॥ ब्रह्मानुग्रहेऽपि सजातीयपरिग्रहार्थमाह-क्षत्रेति । क्षत्रवेदाः क्षत्रियाणां शान्ति समूहमिव संप्रान्तमिव स्थितम् । संप्रक्षुभितमानसं व्याकुलीकृतचित्तम् ॥ १४ ॥ बुद्धिमिति । देव ब्रह्मन् ! नाशे त्रैलोक्यनाशने ॥ १५ ॥ कालाग्निनति । पूर्व कालाग्निना त्रैलोक्यं यथा अदह्यत इदानीमनेनैव तथा त्रैलोक्यं दह्यत, धक्ष्यत इत्यर्थः । देवराज्यं चिकीतापि अतः अस्य यत् ब्रह्मर्षित्वं मतं तद्दीयतामित्यर्थः ब्रह्म इत्यादि॥१६॥१७॥ ब्राह्मण्यमिति । मां वरयन्तुस्वतः एवायान्तु ॥१८-२०॥ क्षत्रेति। क्षत्रवेद: अवर्षणवेदा, ब्रह्मवेदाः इतरवेदाः ॥२१-२३॥ विषम-प्रसायनुमहेपि जातिमासप्पाभावाइसिष्टेनानङ्गीकारे अर्थमेव सर्वमत आह-क्षनेत्यादि ॥ २१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468