Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नहीति। मूर्तयः शरीरावयवाः क्षयं न यास्यन्ति, तपःप्रभावादितिभावः॥२१॥एवमिति। वर्षसहस्रस्य वर्षसहस्रसम्बन्धिनी वर्षसहस्त्रानुयायिनीम्। दीक्षाम् | अनुच्यासाभोजनसङ्कल्पम् उद्दिश्येतिशेषः । अप्रतिमा निस्तुलाम् । प्रतिज्ञा एवमेव सर्वदा करिष्यामीत्यध्यवसायं चकार ॥२२॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥६४॥ अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिः पञ्चषष्टितमे-अथ
न हिमे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः॥२१॥ एवं वर्षसहस्रस्य दीक्षां समुनिपुङ्गवः।चकाराप्रतिमा लोके प्रतिज्ञा रघुनन्दन ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ॥६॥ अथ हैमवती राम दिशं त्यक्त्वा महामुनिः। पूर्वी दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥१॥ मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् । चकाराप्रतिमं राम तपः परमदुष्करम् ॥ २॥ पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् । विघ्नैर्बहुभि राधूतं क्रोधो नान्तरमाविशत् ॥ ३॥ स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ॥ ४॥ तस्य वर्षसहस्रस्य व्रते पूणे महाव्रतः। भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम । इन्द्रो द्विजातिभूत्वा तं सिद्धमन्नमयाचत ॥५॥ हमवतीमित्यादि ॥ ३॥ वर्षसहस्रस्य वर्षसहस्रसम्बन्धि, तत्साध्यमित्यर्थः । मौनव्रतं मौनरूपं व्रतम् । कृत्वा सङ्कल्प्येत्यर्थः ॥ २ ॥ काष्ठभूतं.d काष्ठवदवस्थितम् ॥ आधूतं आकुलीकृतमपि । आन्तरं अन्तरवन्तम् , दृढान्तःकरणवन्तमिति यावत् । यद्वा तं प्रति क्रोधः अन्तरं अवकाशं नावि ।। शत् ॥ ३॥ ४॥ तस्य पूर्वसङ्कल्पितस्य । वर्षसहस्रस्य सम्बन्धिनि व्रते पूणे । तस्मिन् काले पारणकाले । सिद्धं पक्वम् । याचिर्दिकर्मकः॥५॥ मकुर्वन, शाश्वतीः समाः बहून संवत्सरान् तिष्ठेयमिति, मनश्चिन्ता मनःसङ्कल्पो बभूवेत्यन्वयः ॥ २० ॥ न हीति । मूर्तयः अवयवाः ॥ २१ ॥ एवमिति । वर्ष सहस्रस्य दीक्षां वर्षसहस्रानुवर्तिनी दीक्षाम् अनुच्छ्सनादिवतसङ्कल्परूपाम् । प्रतिज्ञा प्रतिज्ञाताम् चकार ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ॥ ६४ ॥ अथोति । अथ प्रतिज्ञोत्तरम् । हैमवती दिशम् उत्तराम् ॥ १॥ मौनमिति । वर्षसहस्रस्य वर्षसहस्रस्य सम्बन्धि, तत्साध्यामिति यावत । मौनं मौनरूपं व्रतम् ॥ २॥ पूर्ण इति । काष्ठभूतं काष्ठवदवस्थितम् । आधूतम् आकुलीकृतमपि अन्तरम् अन्तर। वन्तम, धीरामिति यावत् । अर्श आदित्वादत्त प्रत्ययः। यद्वा तं प्रति क्रोधः अन्तरमवकाशं नाविशत् ॥ ३॥४॥ तस्येति । अस्मिन काले व्रतपारणकाले ॥५॥
For Private And Personal Use Only

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468