Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू.
टी.बा.का. सन्देहं सहस्राक्षरिता स्वयमागता वेति ॥१०॥ तत् सम्भाप्रलोभनम् । सहवासस्य कर्मति विज्ञाय सङ्गीतादिप्रलोभनेन हेतुना निश्चित्य ॥ ११ ॥ शैली । शिलाप्रतिमा । दुभंगे दुष्टप्रयो ! "भगः श्रीकाममाहात्म्यवीर्ययवार्ककीर्तिषु" इत्यमरः ॥१२॥ स्वामिपरतन्त्रायाः किमस्याः शापेनेति पश्चात्तापेनानी
सहस्राक्षस्य तत्कर्म विज्ञायमुनिपुङ्गवः । रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥ ११ ॥ यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् । दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ १२॥ ब्राह्मणः सुमहातेजास्तपोबलसम न्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुपीकृताम् ॥१३॥ एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः ॥ १४॥ तस्य शापेन महता रम्भा शैली तदाभवत् ॥ १५॥ वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥ १६॥ कोपेन सुमहातेजास्तपोपहरणे कृते । इन्द्रियैरजितै राम न लेभे शान्ति मात्मनः ॥ १७॥ बभूवास्य मनश्चिन्ता तपोपहरणे कृते ॥ १८ ॥ नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन । अथवा नोच्छसिष्यामि संवत्सरशतान्यपि ॥ १९॥ अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः । तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् । अनुच्छ्रसन्नभुआनस्तिष्ठेयं शाश्वतीः समाः ॥ २० ॥ गृह्णाति-ब्राह्मण इति । ब्राह्मणो ब्रह्मपुत्रो वसिष्ठ इत्याहुः ॥१३॥ सन्तापं शापनिमित्तपश्चात्तापम् ॥१४॥१५॥ वचः रम्भाशापरूपम् । स च इन्द्रश्च ॥१६॥ इन्द्रियैराजितेरिति । उक्तरीत्या कामक्रोधाहतत्वादितिभावः । इन्द्रियैः हेतुभिः आत्मनः मनसः। शान्ति दुःखोपशमम् ॥ १७ ॥ बभूवेति । मनश्चिन्ता तासङ्कल्पः ॥ १८॥ नैवेत्यादि । न च वक्ष्ये कथञ्चन मौनमेव करिष्यामीत्यर्थः । नोच्छसिष्यामि केवलं कुम्भकं करिष्यामीत्यर्थः । उच्छासेन खलु ।। क्रोधादयो भविष्यन्तीति भावः ॥१९॥ अहमिति । यावत्पर्यन्तं ब्राह्मण्यं प्राप्तं भविष्यति तावत्पर्यन्तम्, आत्मानं शरीरं शोपयिष्यामि ॥२०॥ गतः ॥१०॥ ११ ॥ यदिति । शैली शिलारूपा दुर्भगे दुष्टप्रयत्ने ! ॥ १२ ॥ १३॥ अशकुवन् क्रोधं धारयितुं शमयितुमशक्तः सन् , शत्वा सन्तापं गतः ॥ १४ ॥ १५ ॥ वच इति । महर्वचः रम्भाशापवचः श्रुत्वा कन्दर्षः स च इन्द्रश्च निर्गतः ॥ १६॥ कोपेनेति । अजितैरिन्द्रियहेतुभिः आत्मनः मनसः, शान्ति दुःखोपशमनम् । न लेभे ॥ १७-१९ ॥ अहमिति । आत्मानं देहम् । नावद्विशोषयिष्यामि यावत् यावता कालेन ब्राह्मण्यं प्राप्नं भविष्यति । अनुच्छ्सन उच्दास
For Private And Personal Use Only

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468