Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
। यदाह
तस्य सुषमतद्वचनने या क्रोधस
यदनादखचनं मुनीनां तदपि वक्तव्यमित्युक्तत्वात्तदपि वदन्ति-श्रुत्वेत्यादिषट् । सर्वदेशेषु स्थिता इति शेषः । महोदयमिति तदाख्यम् ऋषि मित्यर्थः । वासिष्ठशतं च वर्जयित्वति दृष्टव्यम् ॥ ११॥ वासिष्ठं यदाइत्यत्र महोदयश्चेत्यपि बोद्धयम् । उपसंहारे तथा दर्शनात् ॥ १२॥ क्षत्रियो । याजको यस्येति । विप्रस्यैव याजनाधिकारात् चण्डालस्य याज्यत्वानधिकारात् तस्य सदसि देवता- काय इविभोक्तारः । लुट् । ऋपयश्च कथ।
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः । सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् ॥ ११॥ वासिष्टं तच्छतं सर्व क्रोधपर्याकुलाक्षरम् । यदाह वचनं सर्व शृणु त्वं मुनिपुङ्गव ॥ १२॥ क्षत्रियो याजको यस्य चण्डालस्य विशेषतः। कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ ३॥ ब्राह्मणा वा महात्मानो मुक्त्वा चण्डालभोजनम् । कथं स्वर्ग गमिष्यन्ति विश्वामित्रेण पालिताः॥१४॥ एतद्वचननैर्यमूचुःसंरक्तलोचनाः। वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः॥ १५॥ तेषां तद्वचनं श्रुत्वा सर्वषां मुनिपुङ्गवः । क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ॥ १६॥ ये दूषयन्त्यदुष्ट मा तप उग्रं समास्थितम् । भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ १७ ॥
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् । सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः॥ १८॥ Mमिष्टशिष्टभोक्तार इतिभावः ॥ १३ ॥ पालिता इति क्षेपोक्तिः । अयाज्ययाजयितारः ऋपयः कथं स्वर्ग गमिष्यन्तीतिभावः ॥१४-१६॥ य इति ।
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते' इति न्यायेन चण्डालयाजनमपि जीर्यतीत्यविज्ञाय ये दूषयन्ति ते भस्मीभूता भविष्यन्तीत्यर्थः ॥ १७॥ अयेत्यादिपञ्च । क्षयं गृहम् । सप्तजातिशतानि सप्तजन्मशतानि । मृतपाः शवभक्षकाः । मुष्टिकाः हीनजातिविशेषाः। विकृताः विकृतवचन । श्रुत्वेति । सर्वेषु देशेषु स्थिता इति शेषः । द्विजातयः महोदयं महोदयाख्यं मुनि वर्जयित्वा आयान्ति आगच्छन्ति, आगच्छन् । केचनेति शेषः ॥ ११ ॥ १२॥ क्षत्रियो याजक इति । विपस्यैव याजनाधिकारत्वात, चण्डालस्य विशेषत इति तस्य तवानधिकारात् । कथामिति । सुरर्पयो भोक्तार इति सुराणां देवतात्वेन भोकृत्वम्, ऋषीणामृत्विकत्वेन इष्टशिष्टविभागतया भोत्कृत्वम् । विश्वामित्रेण पालिता इत्याक्षेपोक्तिः । लोकशास्त्रनिन्दितं न कर्तव्यमिति भावः ॥ १३ ॥ १४ ॥ समहोदयाः-महोदयमुनिसहिताः ॥ १५-१७ ॥ अद्य त इति । सप्तजातिशतानि सतजन्मशतानि । मृतपाः-शवांसभक्षकाः शवदाहका वा, मुष्टिकानाम हीन|
याःवामिण लस्यमा
For Private And Personal Use Only

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468