Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 408
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भ. ॥१६३॥ प्रसिद्धानादिज्योतिश्चकमार्गात । तेषु त्वत्सप्टेषु । जाज्वलन् अतिशयेन प्रकाशमानः । अवाक्छिराः गुर्वपचारफलप्रकटनायाधोमुखः । अमरपाटी.वा.को सन्निभः तेजसा अमरतुल्यः। तिष्टतु ध्रुव इवेति भावः । अनुयास्यन्ति स्वर्गनक्षत्राणि ध्रुवमिवेति भावः । स्वर्गलोकगतं यथा स्वर्गलोकगतमिव कृतार्थ । स०६१ मित्यन्वयः॥२९-३२॥ वाढमित्यङ्गीकारद्योतकं वचनम् ॥३३॥ यज्ञस्यान्त इत्यनेन विश्वामित्रेण यजमानप्रतिनिधि कृत्वा यज्ञः समापितः । देव र्भागश्च गृहीत इति गम्यते ॥ ३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने षष्टितमः सर्गः ॥६॥ नक्षत्राणि मुनिश्रेष्ट तेषु ज्योतिप्षु जाज्वलन् । अवाक्छिरास्त्रिशङ्कश्च तिष्ठत्वमरसन्निभः॥ ३१ ॥ अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् । कृतार्थ कीर्तिमन्तञ्च स्वर्गलोकगतं तथा ॥ ३२ ॥ विश्वामित्रस्तु धर्मात्मा सर्व देवैरभिष्टतः। ऋषिभिश्च महातेजा बाढमित्याह देवताः ॥ ३३ ॥ ततो देवा महात्मानो मुनयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥३४॥ इत्या श्रीरामा० वा. आ. बालकाण्डे षष्टितमः सर्गः ॥६०॥ | विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् । अब्रवीन्नरशार्दूलस्सर्वास्तान वनवासिनः॥१॥ महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् । दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥२॥ पश्चिमायां विशालायां पुष्करेषु महात्मनः । सुखं तपश्चरिष्यामा वरं तद्धि तपोवनम् ॥३॥ अथ शरणागतशुनःशेपरक्षणोचितशक्तिं वक्तुं तपोऽन्तरमाहेकषष्टितमे विश्वामित्र इत्यादि । तान् स्वाज्ञया समागतान् । वनवासिनः स्वतपोदन वासिनः॥ १॥ महानिति । योऽहं दक्षिणां दिशमास्थितः तस्य मे महान विघ्नः प्रवृत्तइत्यर्थः॥२॥ पश्चिमायामिति। विशालायां विशालतपोवन । ज्योतिषु प्राचीनेषु । अमरसन्निभा-तेजसा अमरतुल्य इत्यर्थः ॥ ३१॥ नृपसत्तममनुयास्यन्ति-अनुसरन्तु, स्वर्गलोकगतं यथा-स्वर्गलोकगतमिव कृतार्थ स्थित Kal१६॥ मितिशेषः ॥ ३२-३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षष्टितमः सर्गः ॥६०॥ विश्वामित्र इत्यादि। तार स्वाज्ञया यज्ञार्थमागतान् ऋषीन् प्रस्थितान् प्रेक्ष्यस्वतपोवनस्थानब्रवीदिति तच्छब्दद्वयस्य निर्वाहः ॥१॥ महानिति । महान विघ्नः प्रवृत्तः ॥२॥ विशालायाम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468