Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.. स्वतेजसा स्वासाधारणप्रभावन ।। १० । उक्तति । मुनीनां पश्यतां भुनिषु पश्यत्सु सत्सु ॥ १५॥ देवेति चत्वारः॥१६॥ स्वर्गकृतालयः स्वर्गाला .बा. ॥१६२॥Nयाईः ॥ १७॥ १८॥ आहारयत् अकरोत् ॥ १९॥ऋपीति । मुजन् अभादितिशेषः । अमृजदित्यर्थः ॥२० ॥ नक्षत्रेति । मुनिमध्ये स्थित एवम..
दक्षिणां दिशमास्थाय तामधिकरणं कृत्वा । नक्षत्रमालां सप्तविंशतिनक्षत्रमालाम् । यथोत्तरतो ध्रुवोऽचलस्तिष्ठति, एवं त्रिशस्तिष्ठतु, तं परितो यथा ।।
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः । दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ॥ १५ ॥ देव लोकगतं दृष्ट्वा त्रिशङ्कु पाकशासनः । सह सर्वः सुरगणैरिदं वचनमब्रवीत् ॥ १६॥ त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः। गुरुशापहतो मूढ पत भूमिमवाक्छिराः ॥ १७॥ एवमुक्तो महेन्द्रेण त्रिशङ्करपतत्पुनः। विक्रोशमानस्राहीति विश्वामित्रं तपोधनम् ॥ १८॥ तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः। क्रोधमाहारय त्तीवं तिष्ठतिष्टेति चाब्रवीत् ॥ ३९॥ ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः । सृजन दक्षिणमार्गस्थान सप्तर्षी नपरान् पुनः ॥ २० ॥ नक्षत्रमालामपरामसृजत् क्रोधमूच्छितः । दक्षिणां दिशमास्थाय मुनिमध्ये महा यशाः॥२॥ सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः। अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः । देवता न्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ २२॥ सप्तर्षिण्डलं तद्वद्यापि भवतु, तत्र यथा नक्षत्राणि नवापीत्यर्थः॥ २१ ॥ सृष्ट्वेति सार्द्धः । नक्षत्रवंशं क्षुद्रनक्षत्रगणम् । द्वितीयान्ति इति सङ्कल्प्येत्यु। पस्कार्यम् । अन्यमिन्दं करिष्यामि विद्यमानलोकस्यान्येन्द्र करिष्यामि । अनिन्द्रको लोको वा स्यात् । इन्द्ररहितं लोकान्तरं वा करिष्यामीत्यर्थः । अतएवाहुराचार्याः-"अन्रोकं भुवनमन्यदनिन्द्रकं वा कर्तु क्षमे कविरभूदयमन्ववाये" इति । अस्मिन्नथें इन्द्रं नाशयिष्यामीत्यर्थः । स्यात् सोऽनु चितः, मृष्टयन्तरोपक्रमविरोपात । देवतान्यपि स क्रोधात्त्रष्टुं समुपचक्रमे इत्यनन्तरविरोधाच्च । अतएवायमों भवितुमर्हति-मया मृज्यमानस्य १६२॥ फलम-मुक्तम् ॥ १५-१६ ॥ नासि ग्वर्गकृतालपः वर्गालयाहों नासीत्यर्थः ।। १७-१९॥ सजन दक्षिणमागस्यानिति । यत्र विशस्तिष्ठति तत्र स्वर्गान्तर वक्ष्यामाति तात्पर्यादिति भावः ॥ २० ॥ २१॥ नक्षत्रवंशं नक्षत्रचक्रम् । लोको वा स्यादनिन्द्रक इति । इति प्रज्ञायेति शेषः । इन्द्रश्चेन्मत्सङ्कल्पविघ्नकरः
For Private And Personal Use Only

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468