Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 413
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पवित्रेति । पाशैः दर्भरशनादिभिः। आसक्तः बद्धः । वैष्णवं विष्णुदेवताकम् “वैष्णवो वै देवतया यूपः" इतिश्रुतेः। वाग्भिः वक्ष्यमाणगाथाद्वय रूपाभिः । अग्नि प्रत्युदाहर स्तुहि, अग्न्यभिमुखोभृत्वा इन्द्रमिन्द्रानुजं च स्तुहीत्यर्थः ॥ १९॥ गाथे दर्शयति-इमे इति । गाथे इन्द्रोपेन्द्रविपये एका इन्द्रविषया, अन्या उपेन्द्रविषया । ततः गाथाभ्यां सिद्धि जीवितसिद्धिम् ॥२०॥ शुनःशेप इत्यादि ॥ २१ ॥ सदः यज्ञबाटमित्यर्थः ॥२२॥२३॥ सद पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः । वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहरं ॥ १९॥ इमे तु गाथे । दिव्ये गायथा मुनिपुत्रक । अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥ २०॥ शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥२१॥राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः। निवर्तयस्व राजेन्द्र दीक्षां च समुपाविश ॥ २२॥ तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः। जगाम नृपतिः शीघ्रं यज्ञवाटमत न्द्रितः॥ २३ ॥ सदस्यानुमते राजा पवित्रकृतलक्षणम् । पशुं रक्ताम्बरं कृत्वा यूपे तं समवन्धयत् ॥२४॥ स । बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ । इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २५ ॥ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ॥२६॥ स्यानुमते सदस्यानाम् उपद्रष्टप्रभृतीनाम् अनुमते अनुमतौ स्थितइतिशेषः। पवित्रैर्दभरज्जुभिः कृतलक्षणं कृतलाञ्छनम् । कृतपशुत्वज्ञापनमित्यर्थः ।।। पशुं कृत्वा उपाकरणादिसंस्कारसंस्कृतं कृत्वा ॥२४॥ सइति । इन्द्रं पशुभोक्तारम् । इन्द्रानुजं यूपदेवं तुष्टाव । इन्द्रानुजं पुरुषकारीकृत्य फलप्रदमिन्द्र स्तुतवानित्यर्थः ॥२५॥ तत इन्द्रस्यैव फलप्रदत्वमाह-तत इति । प्रीतः स्वस्तुत्या तुष्टः । रहस्यस्तुतितर्पितः स्वस्वामिभूतविष्णुरहस्यस्तुत्या भयरहितम् ॥ १८ ॥ पवित्रेति । पवित्रपार्शः दर्भरशनादिभिः । वैष्णवं विष्णुसम्बन्धिनं यूपं । यूपस्य वैष्णवत्वम्-"वैष्णवो वै देवतया यूपः" इति श्रुतिप्रसिद्धम् । वाग्भिः आग्नेयीभिः ऋग्भिः अग्निमुदाहर स्तुहि ॥ १९॥ इमे इति । गाये इन्द्रोपेन्द्रप्रकाशके । सिद्धिं जीवितसिद्धिम् ॥ २०-२३ ॥ सदसीति । सदास। यज्ञसदसि । पवित्रेदर्भरजुभिः । कृतलक्षणं कृतलाञ्छनम् । तं शुनश्शेफम् । पशुं पशुसंसस्कारसंस्कृतं कृत्वा समबन्धयत् समयोजयत् ॥२४॥ स बद्ध इति । अमितुष्टाव वै सुरावित्युपदेशसमये अग्निं वाग्मिरुदाहर इमे द्वे गाये गायथा इति मुनिनोक्तत्वात् । वाग्भिरग्निमभिष्य तदनन्तरगाथाद्वयगानेन इन्द्रोपेन्द्रावमि | १ मुदाहर । इन्द्राविष्णू सुरश्रेष्मी स्तुाहे त्वं मुनिपुत्रक । इत्यधिकः पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468