Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
al
अनुगृहीष्व मत्कामतापं शमयेत्यर्थः ॥८॥९॥ तस्यामिति । पञ्चपञ्चचेति दशेत्यर्थः । सुखेन वसन्त्यामित्यन्वयः ॥१०॥ अथेति । सबीड इवेत्यत्र इव शब्दो वाक्यालङ्कारे॥११॥बुद्धिरित्यादिदिकम् । अहोरात्रापदेशेन अहोरात्रतुल्यतया। अन्ते इतिकरणमध्याहार्यम् । इतिबुद्धिरुत्पनेत्यन्वयः॥१२॥१३॥
दृष्ट्वा कन्दर्पवंशगो मुनिस्तामिदमब्रवीत् ॥७॥ अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे । अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ॥८॥ इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥९॥ तस्यां वसन्त्यां वर्षाणि पञ्चपञ्च च राघव । विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः॥१०॥ अथ काले गते तस्मिन् विश्वामित्रो महामुनिः। सवीड इव संवृत्तश्चिन्ताशोकपरायणः ॥ ११ ॥ बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन । सर्व सुराणां कर्मेतत्तपोपहरणं महत् ॥ १२॥ अहोरात्रापदेशेन गताः संवत्सरा दश । काममोहाभिभूतस्य विनोऽयं प्रत्युपस्थितः ॥ १३॥ विनिश्वसन मुनिवरः पश्चात्तापेन दुःखितः। भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥ १४॥ मेनकां मधुरै वाक्यविसृज्य कुशिकात्मजः । उत्तरं पर्वतं राम विश्वामित्रो जगामह ॥ १५॥ स कृत्वा नैष्ठिकी बुद्धिं जेतुकामो महायशाः। कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ १६॥ तस्य वर्षसहस्रं तु घोरं तप उपासतः। उत्तरे पर्वते राम देवतानामभूद्भयम् ॥ १७॥ आमन्त्रयन समागम्य सर्वे सर्षिगणाः सुराः। महर्षिशब्दं लभतां साध्वयं
कुशिकात्मजः ॥१८॥ देवतानां वचः श्रुत्वा सर्वलोकपितामहः । अब्रवीन्मधुरं वाक्यं विश्वामित्रंतपोधनम्॥१९॥ विनिश्वसन्नित्यादिदिकम् । वेपन्ती वेपमानाम् । मधुरैः त्वया किं कृतम् ? कामपरतन्त्रस्य ममैवापराधोऽयमित्येवंरूपरित्यर्थः । उत्तरं पर्वतं हिमवन्तम् | ॥१४॥ १९॥ स इति । नैष्ठिकी व्रतसमापनपर्यन्ताम् । जेतुकामः इन्द्रियाणीति शेषः ॥ १६-१९॥ भावः ॥६-९॥ तस्यामिति । पञ्च पश्च दशेत्यर्थः ॥ १०॥ ११ ॥ बुद्धिरिति । अहोरात्रापदेशेन-अहोरात्रच्छमना अहोरात्रसादृश्येनेति यावत् ॥ १२ ॥ १३ ॥ विनिश्वसन्निति । वेपन्तीम-वेपमानाम् ॥ १४ ॥ १५ ॥ स इति । नैष्ठिकी व्रतसमापनपर्यन्ताम्-बुद्धि व्यवसायात्मिकाम् ॥ १६-२२॥
१ करोत् । तपसो हि महाविघ्नो विश्वामित्रमुपागतः । इत्यधिकः पाठः ।
-
-
For Private And Personal Use Only

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468