Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
जा.रा.भू. तोषितः ॥ २६ ॥ स चेति । समाप्तवान् प्राप्तवान् । नतु 'हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजपुत्र आस' इत्यादिवचत्राह्मणो केतिहासविरुद्धोऽयं कथमुप १६६॥पद्यत इतिचेत्, अम्बरीषस्यैव हरिश्चन्द्र इति संज्ञान्तरमित्यविरोधस्य नेयत्वात् ॥ २७ ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ पुत्रविषयक्रूरशापदानेन क्रोधनिर्जयाभावान्न ब्रह्मर्षित्वसिद्धिरित्याह त्रिषष्टितमेस च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥२७॥ विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः । पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ २८ ॥ इत्यार्षे श्रीरा • बालकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ पूर्ण वर्षसहस्रे तु तत्रातं महामुनिम । अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ॥ १ ॥ अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः । ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥ २ ॥ तमेवमुक्त्ता देवेशस्त्रिदिवं पुनरभ्यगात् ॥ ३ ॥ विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ ४ ॥ ततः कालेन महता मेनका परमाप्सराः । पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥ ५ ॥ तां ददर्श महातेजा मेनकां कुशिकात्मजः । रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ ६ ॥ पूर्ण इत्यादि । व्रतस्त्रातं व्रतान्ते नातम्, समाप्तपुरश्चरणमितियावत् । तपःफलचिकीर्षवः तपः फलं दातुमिच्छवः ॥ १ ॥ अब्रवीदिति । ऋषिस्त्वमसि पूर्वतपसा राजर्षिरसि इदानीमृषिरेवासि, अनेन राजपदाप्रयोगेण क्षत्रियत्वविश्लेषः कियान् कृत इतिगम्यते ॥ २ ॥ विश्वामित्रो महातेजा भूयस्तेपे महत्तप इति । अत्र गायत्रीतृतीयाक्षरम् || ३||४ ॥ अथास्य जितेन्द्रियत्वाभावख्यापनाय कथान्तरं प्रस्तौति- ततः कालेनेत्यादि । अप्सरइशब्द एक वचनान्तोप्यस्ति । देवप्रेषितेति सिद्धम् ॥ ५ ॥ तामिति । तत्र सरसि स्रान्ती मेनका जलद मण्डलमध्यवर्तिनी विद्युदिव स्थितेति भावः ॥ ६ ॥ ७ ॥ तुष्टावेति वेदितव्यम् । सहस्राक्ष इत्यनेन अग्न्युपेन्द्रयोरुपलक्षणम् ॥ २५ ॥ २६ ॥ स चेति । फलं समाप्तवान ||२७|| २८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामा यणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥ पूर्ण इति । व्रतस्नातं व्रतान्ते स्नातम् । तपःफलचिकीर्षवः तद्दातुकामाः ॥ १ ॥ अब्रवीदिति । ऋषिः त्वमसि पूर्वतपसा राजर्षिरसि, इदानीमृषिरेवासीतिभावः ॥ २ ॥ ३ ॥ गायत्र्यास्तृतीयाक्षरं विश्वामित्र इत्यस्य श्लोकस्य प्रथमाक्षरेण वीत्यनेन संगृह्णाति विश्वामित्रो महातेजा इति ॥ ४ ॥ ५ ॥ तामिति । विद्युतं जलदे यथा, सरसि स्नान्ती मेनका जलदमण्डलवर्तिनी विद्युदिव स्थितेति ।
For Private And Personal Use Only
टी.चा.कां. २०६३
११६६॥

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468