Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अथ शुनःशेपस्य शरणागतिरुच्यते द्विषष्टितमे—–शुनःशेपमित्यादि ॥ १|| तस्य विश्रममाणस्य तस्मिन्विश्राम्यति सति । आगम्येत्यत्र "वा ल्यपि" इत्यनु नासिकलोपाभावः पक्षे । मातुलं "ऋचीकाय कौशिकी प्रतिपादिता" इत्युक्तत्वात् ॥२॥ तृष्णया पिपासया, प्राणपरित्राणलोभेन वा । श्रमेण अध्यश्रमेण । शुनःशेषं नरश्रेष्ठ गृहीत्वा तु महायशाः । व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ १ ॥ तस्य विश्रममाणस्य शुनःशेपो महायशाः । पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह । तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः ॥ २ ॥ विवर्णवदनो दीनस्तृष्णया च श्रमेण च । पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ॥ ३ ॥ न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः । त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव ॥ ४ ॥ त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ ५ ॥ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः । स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ ६ ॥ त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा । पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ ७ ॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः । सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ ८ ॥ यत्कृते पितरः पुत्रान् जनयन्ति शुभा र्थिनः । परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ९ ॥
|| मातुलत्वादङ्कपतनम् ॥ ३ ॥ नेति । नास्ति अरक्षकत्वादसत्प्राया इत्यर्थः । धर्मेण धर्मरूपप्रयोजनोद्देशेन ॥ ४ ॥ त्रातेत्यर्द्धम् | भावनः हितप्रापकः ॥ ६ ॥ राजेति । यथा च राजा कृतकार्यः स्यात् अहं च अव्ययः अविनाशः दीर्घायुः अनुत्तमं तपस्तत्वा स्वर्गलोकमुपाश्रीयां तथा कुरुष्वेति शेषः ॥ ६ ॥ त्वमिति । भव्येन शुभेन । किल्बिषात् तन्मूलकविपत्तेरित्यर्थः ॥ ७ ॥ तस्येति स्पष्टम् ॥ ८ ॥ यदिति । यस्य प्रयोजनस्य कृते यत्प्रयोज नाय । तादर्थेऽव्ययम्। पुत्रान् जनयन्ति । मम युष्माकं च परलोकहितार्थाय धर्माय, तस्य वाक्यकरणस्य। अयं काल आगतः । " जीवतोर्वाक्यकर ॥१॥ तस्य विश्रममाणस्य विश्राम्यतः ॥ २ ॥ विवर्णेति । तृष्णया प्राणपरित्राणलोभेन । अङ्के समीपे ॥ ३॥४॥ त्रातेति । त्वं हि त्राता । भावनः हितप्रापकः ॥ ५ ॥ राजा चेति । राजा च यया कृतकार्यः स्यात्, अहं च दीर्घायुर्यथा स्यां तथा कुर्वित्यर्थः ॥ ६-८ ॥ यदिति । यत्कृते यस्य प्रयोजनस्य कृते प्रयोजनं च पितृवाक्य करणम् " जीवतोर्वाक्यकरणात् " इति स्मृतेः । मम युष्माकं च परलोकहितार्थाय परलोकहितोऽर्थः प्रयोजनं यस्य तस्मै धर्माय । तस्य वाक्यकरणस्य अयं
For Private And Personal Use Only

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468