Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥ १६०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिचण्डालस्य कदाचित्तद्भावनिवृत्तिरस्ति, नतु कर्मचण्डालस्येत्याह एकोनषष्टितमे-उक्तवाक्यमित्यादि । साक्षाञ्चण्डालरूपिणं चण्डालचिह्नधारि त्वान्न शास्त्रगम्यचण्डालभाव इत्यर्थः ॥ १ ॥ ऐक्ष्वाकेत्यादि चत्वारः । यज्ञसाह्यकरान् यज्ञसहायकरान् । गमिष्यसि स्वर्गमितिशेषः । अनेनेत्यनेन ऋषि शापकृतरूपस्य ब्रह्मणाप्यवार्यत्वेन जाति चण्डालताभावेन मत्तपोमहिमोपबृंहितयज्ञेन सशरीरः स्वर्गे गमिष्यसीति भावः । हस्तप्राप्तम् अनायासेन उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः । अब्रवीन्मधुरं वाक्यं साक्षाञ्चण्डालरूपिणम् ॥ १ ॥ ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् । शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ॥ २ ॥ अहमामन्त्रये सर्वान् महर्षीन पुण्यकर्मणः । यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥ ३ ॥ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते । अनेन सह रूपेण सशरीरो गमिष्यसि ॥ ४ ॥ हस्तप्राप्तमहं मन्ये स्वर्ग तव नराधिप । यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ ५ ॥ एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् । व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् । सर्वान शिष्यान् समाहूय वाक्यमेतदुवाच ह ॥ ६ ॥ सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया । सशिष्यसुहृद. चैव सत्विजः सबहुश्रुतान् ॥ ७ ॥ यदन्यो वचनं ब्रूयान्मद्वाक्यवलचोदितः । तत्सर्वमखिलेनोक्तं ममाख्येयमना
तम् ॥ ८ ॥ तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया । आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥ ९ ॥ ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् । ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ १० ॥ सद्योलब्धम् । तत्र हेतुः यस्त्वमिति ॥ २९ ॥ एवमिति सार्द्धः । शिष्यान् भृत्यान् ॥ ६ ॥ सर्वानिति । सुहृदः मत्सुहृदः शोभनहृदयान्वा ॥ ७ ॥ यदन्य इति । मद्वाक्यबलेन चोदितः आहूतः यः कश्चनान्यः अनाहतमुपेक्षारूपं चण्डालं याजयतीति निन्दारूपं वा, यद्वाक्यं ब्रूयात् तेनोक्तं तत्सर्व मखिलेन ममाख्येयम् ॥ ८ ॥ तस्येति द्वौ । ब्रह्मवादिनः शिष्याः । ब्रह्मवादिनां वचनमित्यन्वयः ॥ ९ ॥ १० ॥ उक्तवाक्यमिति ॥ १-३ ॥ गुरुशापकृतं गुरुशापेन कृतम् ॥ ४ ॥ हस्तप्राप्यम् अनायासलभ्यम् ॥ ५७ ॥ यदन्य इति । मद्वाक्यबलेन चोदितः आहृतः अन्योपि यः कश्चन मद्वचनमनादृतम् आहतमादरः तद्रहितम् अखिलेन सर्वेणाप्युक्तम् । तत्सर्वमाख्येयम् ॥ ८-१० ॥
For Private And Personal Use Only
टी.बा. कां. स० ५९
॥ १६०॥

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468