Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Acharya Shri Kalssagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१३६॥
भूमिगमनात् त्रिपथगात्वमित्यके, दिक्त्रयगमनादित्यपरे ॥ १५॥ एवं त्रीन् पथः केन हेतुना' इत्यस्योत्तरमभिधाय 'कर्मभिः कैः समन्विता' इत्यस्य , टी.बा. चरितभेदप्रश्नस्योत्तरमाइ-गगनादिति । तीवशब्दे हेतुरयम्॥१६॥ मत्स्येति । शिंशुमारः अम्बुकरी।"शिंशुमारस्त्वम्बुकरी" इति वैजयन्ती । अन्यैः । स०४३ जलजन्तुविशेषैः ॥१७॥ तत इति । गगनात् रुदजटागगनात् । गां भूमिम् ॥ १८ ॥ विमानैरिति । नगराकारैः नगरवद्विपुलैः । पारिप्लवगतैः पारिप्लवं ।।
गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता। व्यसर्पत जलं तत्र तीवशब्दपुरस्कृतम् ॥ १६॥ मत्स्यकच्छपसङ्घश्च शिंशुमारगणेस्तदा । पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा ॥ १७ ॥ ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा। व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा॥१८॥ विमानैर्नगराकारैर्हयैर्गजवरैस्तदा । पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ॥ १९ ॥ तदद्भुततमं लोके गङ्गापतनमुत्तमम् । दिदृक्षवो देवगणाः समीयुरमितौजसः॥२०॥ सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा । शतादित्यमिवाभाति गगनं गततोयदम्॥२१॥ शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः। विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ २२ ॥ पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा । शारदाभ्रेरिवाकीर्ण
गगनं हंससम्प्लवैः॥२३॥ क्वचिद्रुततरं याति कुटिलं क्वचिदायतम् । विनतं क्वचिदुद्भूतं क्वचिद्याति शनैःशनैः॥२४॥ सम्भ्रमं गतैरिति विमानादिविशेषणम् । तत्र गङ्गापतनप्रदेशे । विष्ठिताः विशेषेण स्थिताः ॥१९॥ तदिति। लोके भूलोके । अमितौजस इत्यनेन प्रधान । देवा उच्यन्ते ॥२०॥ सम्पतद्भिरिति। सुरगणैः अमिततेजोभिरिति सिद्धम् । आभाति अभात् ॥२१॥ शिंशुमारेति । आकाशं चञ्चलैः शिंशुमारादिभिः विद्युद्भिरिव विक्षिप्तं व्याप्तम् अभवत् ॥२२॥ पाण्डरैरिति । वेगवशेन सहस्रधा कीर्यमाणैः सलिलोत्पीडैः फेनैः इससप्लवैः इंससङ्कलैः शारदादेखि गगन M माकीर्णमित्यन्वयः ॥ २३ ॥ क्वचिदिति । अत्र गङ्गेत्यनुपज्यते । द्रुततरमित्यादि क्रियाविशेषणम् । आयतम् ऋजु, विनतं निभेन सङ्कुचितम् । उद्धृतं men पुनरभ्रमत् । अनेन भगीरथेन अनुव्रजत् । अडभाव आर्षः ॥९-१८॥ विमानैरिति । गगनाकारः गगनवद्विपुलैरित्यर्थः । पारिप्लवगताः-पारितवं सम्भ्रमम् गताः ॥ १९-२१॥ शिंशुमारेति । शिशुमारः नक्रः । विक्षिप्तः परितः श्रुतैः॥ २२ ॥ पापडरैरिति । कीर्यमाणेः सलिलोत्पीड:-सलिलसमूहै। इससंतवैः इससबारैबाकीर्ण व्याप्तम् अभवत ॥ २३ ॥ कचिदिति । आयतम् ऋतु । विनतं नम्रम् । उतम् ऊर्ध्वमुखम् । एतानि क्रियाविशेषणानि ॥ २४ ॥२५॥
For Private And Personal Use Only

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468