Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. ॥१४५॥
गौतममिति शोकद्वयम् । अथ उटजानिष्कमणकालएव । परिक्किन्न वात्वागतमित्यर्थः। तत्र आश्रम॥२४॥२५॥दृष्ट्वेत्यर्द्धम् । विवर्णवदनःशुष्कमुखः॥२६॥ी .बा.क अथेति। मुनिवेषधरं स्ववेषधरम् ॥ २७॥ ममेति । स्वभार्यासङ्गमस्य दुःशीलत्वेनावाच्यत्वादिदमित्याह-विफलः विगतवृषणः। "लाभनिष्पत्तिभोगेषु बीने फाले धने फलम्" इतिनिघण्टुः ॥२८॥ गौतमेनेति ॥२९॥ तथेति ॥३०॥ कथं निवासमात्रस्य शापत्वमिति तद्विवृणोति-वायुभक्षेति । निरास
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् । देवदानवदुर्द्धर्ष तपोबलसमन्वितम् ॥ २४ ॥ तीर्थोदकपरिक्लिन्नं दीप्य मानमिवानलम् । गृहीतसमिधं तत्र सकुशं मुनिपुङ्गनम् ॥ २५॥ दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत् ॥२६॥ अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः । दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ॥ २७ ॥ मम रूपं समास्थाय कृतवानसि दुर्मते । अकर्तव्यमिदं तस्मादिफलस्त्वं भविष्यसि ॥ २८ ॥ गौतमेनैवमुक्तस्य सरोषेण महात्मना। पेततुर्वृषणी भूमौ सहस्राक्षस्य तत्क्षणात् ॥२९॥ तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् । इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥ ३०॥ वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी । अदृश्या सर्वभूताना माश्रमेऽस्मिन्निवत्स्यसि ॥३१॥ यदा चैतदनं घोरं रामो दशरथात्मजः । आगमिप्यति दुर्द्धर्षस्तदा पूता भवि
ष्यसि ॥ ३२॥ तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता । मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥३३॥ हारा अन्नपानादिरहिता । तप्यन्ती तप्यमाना । भस्मशायिनी भस्मशयना । अव बुद्धिपूर्वकव्यभिचारस्य विधीयमानं प्रायश्चित्तं शापापदेशेनोच्यते ।। । एवं व्यक्ततया वाल्मीकिवचने स्थिते शैली भवति शापो रामपादस्पर्शात् शिलात्वमुक्तिरिति पुराणकथा कल्पान्तरवृत्तमनुसृत्येतिबोध्यम् ॥ ३१॥ यदेति । पूता भविष्यसि, तत्पादपरागस्पादितिभावः । एतेन बहुवर्षप्रायश्चित्तकरणमपि भगवत्पादरेणुस्पर्शस्य कला नाईतीत्युक्तम् ॥ ३२॥ पूत वेऽपि पूर्वरूपप्राप्तिस्तत्पादपूजां विना न सम्भवतीत्याह-तस्योति । मत्सकाशे मत्समीपे, स्थितेतिशेषः । स्वं वपुः दृश्यं वपुः । केचिदिदं श्लोकद्वयं सन्दरि ! ॥ १८-२७ ॥ ममेति । विफलः विगतवृषणः ॥२८-३१ ॥ शापान्तं कथयति-यदेति । घोरमित्यनेन इलेवन मुनिवर्जितं भवत्विति गौतमेन ॥१४॥ शतमिति गम्यते, अत एव कोपाच्छतं महात्मनेत्युक्तम् । वनं प्रत्यागमिष्यति पादविक्षेप करिष्यति, तदा श्रीरामचन्द्रपादारविन्दरजःकणस्पशविष पूता भविष्यसीति भावः ॥ ३२ ॥ तस्येति । स्वं वपुर्धारयिष्यसीत्यनेन पापुराणोक्तपाषाणावस्थासूच्यते, तथाच पच्छापपरिमाप्तपाषाणावस्था विहाय निजशरीरं
For Private And Personal Use Only

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468