Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मित्यादि चत्वारः । ब्रह्मा ब्रह्मलोकं जगाम, त्रिविष्टपं देवा जग्मुरित्यर्थः ॥ ६॥ समन्युः सदेन्यः “मन्युदैन्ये कतौ अघि " इत्यमरः ॥ ७॥ नास्ति। मन्ये तपःफलम् । एतन्मात्र मत्तपः फलं न भवति, ब्राह्मण्यस्यैव मदाभिमतत्वादिति भावः ॥८॥ परमं तपः पूर्वकृततपसोप्यतिशयितं तपः। परमात्मवान् अतिशयितयत्नवान् ॥ ९॥ एतस्मिन्निति । विख्यातः, अभूदितिशेषः॥ १०॥ तस्येति । सशरीरेण, आत्मनेतिशेषः । परमां गति । विश्वामित्रोपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः । दुःखेन महताविष्टः समन्युरिदमब्रवीत् ॥ ७॥तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः । देवाः सर्षिगणाः सर्वे नास्ति मन्येतपःफलम् ॥८॥ एवं निश्चित्य मनसा भूय एव महा तपाः। तपश्चकार काकुत्स्थ परमं परमात्मवान् ॥ ९॥ एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः । त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्द्धनः॥ १०॥ तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव । गच्छेयं सशरीरेण देवानां परमां गतिम् ॥11॥स वसिष्टं समाहूय कथयामास चिन्तितम् । अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥१२॥ प्रत्याख्यातो वसिष्टेनस ययौ दक्षिणां दिशम्। ततस्तत्कर्मसिद्धयर्थ पुत्रांस्तस्य गतो नृपः॥१३॥वासिष्ठा दीर्घतपस
स्तपा यत्र हि तेपिरे । त्रिशङ्कः सुमहातेजाः शतं परमभास्वरम् । वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः॥१४॥ स्वर्गमिति यावत ॥ ११॥ स इति । चिन्तितम् सशरीरस्वर्गसाधनयज्ञमित्यर्थः । अशक्यं सशरीरस्वर्गसाधनयज्ञकरणमितिशेषः । अशक्यत्वं च न । ऋषरसामा नापि ताहाकर्मविधानाभावात्, “सशरीर एन स्वर्ग लोकमेति" इतिश्रुतेः। किन्तु त्रिशोस्तादृशस्वर्गप्राप्तिनास्तीति पूर्वकल्पवृत्त तज्ज्ञानानिति मन्तव्यम् । उक्तः अभूदितिशेषः॥१२॥प्रत्याख्यात इति। तत्कर्मसिद्धयर्थ सशरीरस्वर्गसाधनकर्मसिद्ध्यर्थम्॥१३शावासिष्टा इति साधः। विश्वामित्र इति । समन्युः सदैन्यः॥ ७-९ ॥ एतस्मिन्निति । विशङ्करिति विख्यातः, य इति शेषः ॥१०॥ तस्यति । परमां गतिम् सशरीरस्वर्गगमनम्।।११॥१२॥ प्रत्याख्यातः निराकृतः। तस्य वसिष्ठस्य ॥ १३ ॥ १४ ॥
विषम-परमात्मवान् परमात्मध्यानवान् परमवीरथ ॥ ९॥
For Private And Personal Use Only

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468