Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 399
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsurl Gyanmandir गुरुत्यागिनां फलं दर्शयत्यष्टपञ्चाशे-ततस्त्रिशोरित्यादि । क्रोधसमन्वितमिति शतविशेषणम्॥१॥ प्रत्याख्यात इति । शाखान्तरम् आश्रयान्तरम्॥२॥ इक्ष्वाकूणामिति । न शक्यं त्वया इक्षाकुणेतिशेषः । सत्यवादिनः, तस्येतिशेषः॥३॥ अशक्यमिति । य कमिति शेषः ॥ ४॥बालिश इति । बालिशः ततत्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् । ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥१॥ प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना । तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥२॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः। न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥३॥ अशक्यमिति-चोवाच वसिष्ठो भगवानृषिः। तं वयं वै समाहर्त ऋतुं शक्ताः कथं तव ॥४॥ बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः । याजने भगवान शक्तस्त्रैलोक्यस्यापि पार्थिव ॥५॥ अवमानं च तत्कर्तु तस्य शक्ष्यामहे कथम् ॥६॥ तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् । स राजा पुनरेवैतानिदं वचनमब्रवीत् ॥ ७॥ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च । अन्यां गतिं गमिप्यामि स्वस्ति वोऽस्तु तपोधनाः ॥ ८॥ ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् । शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि ॥९॥ एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ १०॥ अथ रात्र्यां व्यतीतायां राजा चण्डा लतां गतः । नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः। चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ॥११॥ कामूर्खः "मूर्खवेधेयवालिशाः" इत्यमरः॥५॥ अवमानमित्यर्द्धम् । तत् असाध्यार्थसाधनरूपम् ॥६॥तेपामिति दौ। अन्यां गति याजकान्तरम् ॥७॥८॥ ऋषीति । घोराभिसंहितं माक्षात्कुलगुरुं ब्रह्मपुत्र वसिष्ठमतिक्रम्य पुरोहितान्तराश्रयणरूपघोराभिप्राययुक्तमित्यर्थः । गमिष्यसीत्यनन्तरमितिकरणं द्रष्टव्यम् ॥९॥ एवमित्यर्द्धम् ॥ १०॥ अत्र चण्डालत्वं न तत्सादृश्यमात्रम्, किन्तु क्षत्रियत्वप्रहाणेन चण्डालत्वजातिप्राप्तिः। ब्राह्मणत्वादिजातेः तत इति । क्रोधसमन्वितमित्येतदृषिपुत्रशतविशेषणम् ॥ १॥ प्रत्याख्यात इति । शाखान्तरम् अवलम्बान्तरम् ॥ २॥३॥ अशक्यमिति चोबाच यं ऋतु मिति शेषः ॥ ४ ॥ बालिश इति । त्रैलोक्यस्यापि विप्वपि लोकेषु ॥ ५-८॥ ऋषिपुत्रा इति । घोराभिसंहितं घोराभिप्रायसंयुक्तम् ॥९॥ १०॥ परुषः] १ स्वमाश्रमम् । तथ्यकृत्वा घोरसङ्काशमृपिपुत्रस्य भाषितम् । प्राविशत्स्वपुरं राजा चिन्तयामास दुःस्थितः ।। षधिकः पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468