Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.नानेति । नानाविधाः स्वादवो रुच्या रसाः माधुर्यादयो येषां तेषाम् । षाडवाः षड्सविकृताः भक्ष्यविशेषाः । शैषिकोऽण । तेषां पूर्णानि तैः पूर्णाटी .बा.की. ॥१५२॥ शनीत्यर्थः । “ पूरणगुण-"इत्यादिना तृतीयार्थे पष्ठी । गौडानि गुडविकाराः । अत्राप्यासन्निति शेषः ॥ ४॥ सर्वमिति । पूर्वमेव हृष्टपुष्टजनायुतं विश्वा शमित्रबलं सर्व सुसन्तुष्टमासीदित्यन्वयः॥५॥ विश्वामित्र इति । हृष्टः आदरेण, पुष्टः भोजनादिना ॥६॥सामात्य इति । अमात्याः कर्मणि सहायाः।
स०५३ नानास्वादुरसानां च षाडवानां तथैव च । भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४॥ सर्वमासीत्सुसन्तुष्टं हृष्टपुष्टजनायुतम् । विश्वामित्रबलं राम वसिष्ठेनातितर्पितम् ॥५॥ विश्वामित्रोऽपि राजर्षिहष्टः पुष्टस्तदाभवत् । सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥६॥ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षण वसिष्ठमिदमब्रवीत् ॥७॥ पूजितोऽहं त्वया ब्रह्मन् पूजाहेण सुसत्कृतः । श्रूयतामभिधास्यामि वाक्यं वाक्य विशारद ॥८॥ गवां शतसहस्रेण दीयतां शबला मम ॥ ९॥ रत्नं हि भगवन्नेतद्रनहारी च पार्थिवः। तस्मान्मे ।। शबला देहि ममैषा धर्मतो द्विज ॥१०॥ एवमुक्तस्तु भगवान वसिष्ठो मुनिसत्तमः। विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥११॥ नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् । राजन दास्यामि शबला राशिभी रजतस्य वा ॥१२॥ मन्त्रिणः मन्त्रसहायाः ॥ ७॥ पूजित इति । पूजाण अस्मदादिभिरिति शेषः । पूजितः बहूकृतः। सुसत्कृतः आतिथ्येन सत्कृतः ॥८॥ गवामिति ।। शतसहस्रेण निष्क्रयभूतेन । अर्द्धम् ॥ ९॥ रत्नं हीति । हि यस्मात् एतत् रत्नं स्वजातिश्रेष्ठम् । “रत्नं स्वजातिश्रेष्ठेऽपि " इत्यमरः । यतः पार्थिवो । रत्रहारी तस्माद्धर्मतः न्यायतः यमैषा मे देहीत्यन्वयः ॥१०॥ एवमित्यादि षट् । परित्यागं विश्लेषम् प्राप्तुं नाहीं। आत्मवतः मनस्विनः। कीर्तिरिव । मह्यं मष्टान्नानि इष्टान्नानि ॥३॥ नानेति । नानाविधाः स्वादवो रुच्या रसा माधुर्यादयो येषां तेषां पाडवाना पडूसकृतभक्ष्यविशेषाणी संपूर्णानि। तेः पूर्णानीत्यर्थः । गौडानि गुहकृतानि । उष्णादयस्येत्यादिना गोडानि च सहस्रशः इत्यन्तस्य अभूवनित्यध्याहृतक्रिययान्वयः ॥४॥ सर्वमिति । पुष्टजनायुतं पुष्टजनाश्रितम् ॥५॥ विश्वामित्र इति । तुष्टः आदरेण । पुष्टः भोजनादिना ॥६॥ सामात्य इति । सामात्या-अमात्याः कर्मसहायाः। पूजितः बहकृतः ॥७॥ पूजित इति ॥११॥ सुसत्कृतः आतिथ्येन सत्कृतः ॥८॥ ९ ॥ रत्न हीत्यादि । यस्मादेतद्नं यतः पार्थिवो रत्नहारी तस्माच्छवलो देहि । धर्मतो न्यायतः । एषा मम मदीया ॥ १०॥ एषमिति । परित्याग विश्लेषं माप्त नार्हा, आत्मवतः मनस्विनः। कीतिरिव शबला मह्यं मम । शाश्वती नित्यसम्बन्धा ।। ११-१३॥
॥ एवमुक्तस्तु भगवान ॥ रत्नं हि भगवन्नैतानामधास्यामि वाक्यं वाक्य
For Private And Personal Use Only

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468