Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अभिपूजितम् अभिमतम् । तसत्वं यथाकामं ममकृते अभिवत्यन्वयः। “ अर्थे कृते च तादर्थे निपातयमव्ययम्" इतिनिघण्टुः ॥२२॥ रसेनेति । रसेन रसायनभेदेन, अन्नेन भक्ष्येन शष्कुलीलाजादिना, पानेन पेयेन पानकरसादिना, लेझचोष्येण लेयेन जिह्वास्वायेन क्षौदादिना, चोष्येण अधरपुटयाह्येण दध्यादिना च समन्वितम् । “सर्वो द्वन्दो विभाषयकवद्भवति" इत्येकवद्भावः । अन्नानां शाल्यन्नादीनाम् । निचयं राशिम् ।
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् । अन्नानां निचयं सर्व सृजस्व शबले त्वर ॥ २३ ॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥५२॥ एवमुक्ता वसिष्ठेन शबला शत्रुसूदन । विदधे कामधुक्कामान यस्ययस्य यथेप्सितम् ॥ १॥ इक्षुन मधूंस्तथा लाजान मैरेयांश्च वरासवान । पानानि च महार्हाणि भक्ष्यांश्वोच्चावचांस्तथा ॥२॥
उष्णाढयस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्नानि चमूपाश्च दधिकुल्यास्तथैव च ॥३॥ अनेन भक्ष्यभोज्यलेयचोष्यपेयखाद्यरूपपविधाभ्यवहारा दर्शिताः ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बाल काण्डव्याख्याने द्विपञ्चाशः सर्गः ॥५२॥ कामधेनुप्रार्थनं त्रिपञ्चाशे-एवमुक्तेत्यादि । यस्ययस्य यथेप्सितं तथा कामान् कांक्षितान् विदघे ॥१॥ उक्तमेव प्रपञ्चयति-इक्षुनित्यादि। मधूनिति पुंलिङ्गत्वमार्षम् । मैरेयाः मद्यविशेषाः मैरेयाख्यानित्यर्थः । “मेरेयमासवो धात्रीघातकीगुडवारिभिः " इति वैजयन्ती। अत्र कृतमिति शेषः । पानानि पानकादीनि, भक्ष्यान् अपूपविशेषान्, उच्चावचान् नानाप्रकारान् । “उच्चावचं नैकभेदम्" इत्यमरः। विदध इत्यनुपज्यते ॥२॥ उष्णेति । आसन्निति शेषः । मृष्टान्नानि इष्टान्नानि, पायसभेदा इति यावत् ॥ ३॥ अभिमतं तत्सर्व यथाकामं ममकृते अभिवर्ष प्रवर्षस्वेत्यर्थः ॥ २२ ॥रसेनेति । रसेन रसवता अन्नेन भक्ष्येण शकुल्यादिना, पानेन पेयेन पानकरसादिना । लेखेन जिह्वास्वाद्येन क्षौद्रादिना । चोष्येण अधरपुटग्राह्यण दध्यादिना । अन्नानां निचयं शाल्यत्राज्यादिमोज्यसमूहम् । सर्वमुच्चावचम् । शबले इति धेनु सम्बोधनम् ॥ २३ ॥ इति श्रीमहेश्वरती विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विपक्षाशः सर्गः ॥ ५२ ॥ एवमिति । यस्य यस्य यथा यथेप्सितम्, तथा तथा कामान् कोक्षितान् विदधे निर्ममे ॥ १॥ इनिति । उच्चावचान अनेकविधान ॥२॥ उष्णेति । उष्णाव्यस्य उष्णस्पर्शवतः ।
For Private And Personal Use Only

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468