Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रानी दर्पपूर्वोऽभदित्यर्थः॥१९॥२०॥येरस्त्रैः। अत्रतेजसास्वतेजसा ॥२३॥ उदीयमाणं प्रयुज्यमानम् ॥२२॥भयात् भयदादखातानानादिग्भ्यः इति । त्ययेन द्वितीयार्थे चतुर्थी । नानादिग्भ्यः स्वस्वस्थानेभ्य इति वा । आश्रमपदं वनम् । शून्यं निस्तरुगुल्मम् । इरिणम् ऊपरम्॥२३॥२४॥ वसिष्ठे रक्षके विवर्द्धमानो वीर्येण समुद् इव पर्वणि । हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ २० ॥ ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः । यैस्तत्तपोवनं सर्व निर्दग्धं चात्रतेजसा ॥ २१ ॥ उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः॥२२॥ वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः। विद्रवन्ति भयाद्रीता नानादिग्भ्यः सहस्रशः ॥२३॥ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूतमिव निःशब्दमासी दिरिणसन्निभम् ॥ २४ ॥ वदतो वै वसिष्ठस्य माभैरिति मुहुर्मुहुः । नाशयाम्यद्य गाधेयं नीहारमिव भास्करः॥२५॥ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६॥ आश्रमं चिरसंवृद्धं यदिनाशितवानसि । दुराचारोऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥ २७ ॥ इत्युक्त्वा परमाद्धो दण्डमुद्यम्य
सत्वरः । विधूममिव कालानिं यमदण्डमिवापरम् ॥२८॥ इत्यार्षे श्रीरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥५५॥ विद्यमाने कुतो विद्रवन्तीत्यवाद-पदत इति। भावलक्षणे षष्ठी अनादरे वा । गाधेयं नाशयामिमा भैरिति वदतो वसिष्ठस्य वचनमनादृत्य विदवन्तीति पूर्वेणान्वयः ॥२५॥ एवमित्यादित्रयः। उक्त्वा स्वानिति शेषः ॥२६॥ न भविष्यसि नशिष्यसीति यावत् । उद्यम्यतस्थाविति शेषः ॥२७॥२८॥ इति श्रीगोविन्दराजविर० श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः॥५५॥ पूर्वमेव दर्पयुक्तः तदानी दर्पपूर्णोऽभवत् ॥ १९ ॥ २० ॥ तत इति । यैरबैरवतेजसा स्वकीयतेजसा च निर्दग्धं तानि मुमोचेत्यन्वयः ॥ २१॥ उदीर्यमाणं प्रयुज्य मानम् ॥ २२ ॥ वसिष्ठस्पेति । भयागयजनकाखात, नानादिग्भ्यः नानादिशा, व्यत्ययेन द्वितीयार्थे चतुर्थी । इरिणसंनिभम् ऊपरस्थानसंनिभम् , निस्तम्बगुल्म वदित्यर्थः ॥२३॥२॥ वदतो वसिष्ठस्पेति भावलक्षणे षष्ठी ॥२५-२८ ॥ इति श्रीमहेश्वरतीर्ष० श्रीरामायणतत्त्वबालकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥५५॥
For Private And Personal Use Only

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468