Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥ १४१ ॥
www.kobatirth.org
IVI
पुत्रोत्पत्तीति शेषः ॥ ५ ॥ पूर्ण इति । मत्तः मदनुग्रहादित्यर्थः ॥ ६ ॥ एवमिति । ममार्जेत्याश्वासनप्रकारः । ततः मार्जनानन्तरम् । उदरं समालभ्य स्वस्ति पुत्रोत्पत्तिरूपं शुभं भवत्वित्युक्त्वानुगृह्य स काश्यपस्तपसे ययौ ॥ ७ ॥ गत इति । कुशप्लवनं विशालायाः पूर्वस्थानम् ॥ ८ ॥ तप इति । गुणसम्पदा विनयादिसमृद्धया ॥ ९ ॥ अग्निमिति । परिचर्याप्रकारः ॥ १० ॥ गात्रेति । मातृत्वात् गात्रसंवहनानि, श्रमापनयनैः व्यजनवीजनादिभि एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् । समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ ७ ॥ गते तस्मि न्नरश्रेष्ठ दितिः परमहर्षिता । कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ ८ ॥ तपस्तस्यां हि कुर्वन्त्यां परिचय चकार हूँ । सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥ ९ ॥ अग्निं कुशान काष्ठमपः फलं मूलं तथैव च । न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम् ॥ १० ॥ गात्रसंवहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु कालेषु दितिं परि चचार ह ॥ ११ ॥ अथ वर्षसहस्त्रे तु दशोने रघुनन्दन । दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ १२ ॥ याचि तेन सुरश्रेष्ठ पित्रा तव महात्मना । वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १२ ॥ तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर । अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ १४ ॥ तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् | त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ १५ ॥ एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे । निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥ १६ ॥
रिति शेषः ॥ ११ ॥ अथेति । दशोने दशवर्षोने ॥ १२ ॥ याचितेनेति । शुश्रूषाकृतप्रीत्यतिशयाद्वैरं विस्मृतवतीति भावः ॥ १३ ॥ तप इति । ततः दशवर्षान्ते ॥ १४ ॥ तमिति । समाधास्ये विगतवैरं भ्रातृस्नेहवन्तमेव करिष्यामीत्यर्थः । त्रैलोक्यविजयं त्वद्धातृकृत मितिशेषः । अमोघभनुग्रहेणा प्रतिबन्धसुतोत्पत्तिं मन्वाना ऋजुतया शुश्रूषाफलमुक्तवती ॥ १५ ॥ एवमिति । मध्यं गगनमध्यम् । शीर्षतः शिरसि पादौ कृत्वा, स्थितेतिशेषः । एवमुक्त्वेति । पाणिना समालभ्य स्पृष्ट्वा । ममार्ज आश्वासयामास ॥ ७॥ गत इति । कुशप्लवनं विशालायाः पूर्वस्थानं तपोवनम् ॥८॥ तप इति । गुणसम्पदा शुश्रूषो |पयोगिगुणसमृद्धया ॥ ९ ॥ १० ॥ गात्रेति । सर्वेषु कालेषु परिचचार, तस्या अशुचित्वप्रतीक्षयेति भावः ॥ ११ ॥ अथेति । दशोने दशवर्षांने ॥ १२-१५ ॥ एवमिति । । ।।
।। १४१ ।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
टी.बा.का.
स० ४६

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468