Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 12
________________ उपासकदशाङ्गे तेनाचरितः-आसेवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरं प्रमादो-विकथारूपोऽस्थगिततैलभाजनधरणादिरूपो आनन्दाकावा, हिंस्र-हिंसाकारि शस्त्रादि तत्पदान-परेषां समर्पणं, 'पापकर्मोपदेशः 'क्षेत्राणि कृषत' इत्यादिरूपः, ॥६॥ ध्ययनं १२ | इह खलु आणन्दाइ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी-"एवं खलु आणन्दा ! तानामति समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिजेणं सम्मत्तस्स पश्च अइयारा पेयाला जाणियव्वा 0 चाराणां सत्यागोपदेशः समायरियव्वा, तंजहा-सङ्का कसा विइगिच्छा परपासण्डपसंसा परपासण्डसंथवे । तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियव्वा न समायरियच्या, तंजहा-बन्धे वहे । छविच्छेए अइभारे भत्तपाणवोच्छेए १। तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियन्वा न समायरिव्वा, तंजहा-सहसाअब्भक्खाणे रहसाअभक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २। तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्स पश्च अइयारा जाणियब्वा न समायरियन्वा, तंजहा-तणाहडे तक्करप्पओगे विरुद्धरजाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३। तयाणन्तरं च णं सदारस-11 तोसिए पश्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-इत्तरियपरिग्गहियागमणे अपरिग्गहियागमणे अणङ्गकीडा परविवाहकरणे कामभोगतिब्वाभिलासे ४ । तयाणन्तरं च इच्छापरिमाणस्स समणोवासएणं पश्च अइयारा ॥५॥ जाणियब्वा न समायरियब्वा, तंजहा-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे Jain Education anal For Personal &Private Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110