Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
मत्ता लुलिया विइण्णकेसी उत्तरिजयं विकडमाणी २ जेणेव पोसहसाला जेणेव महासयए सम० तेणेव उवागच्छइरत्ता मोहुम्मायजणणाई सिङ्गारियाई इत्थिभावाई उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी-हं भो महासयया समणोवासया ! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकडिया ४ धम्मपिवासिया ४ किण्णं तुम्भं | देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा ? जण्णं तुमं मए सद्धिं उरालाई जाव भुञ्जमाणे नो विहरसि, तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमद्वं नो आढाइ नो परियाणाइ अणाढाइज्जमाणे|
अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ, तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्चपि *तचंपि एवं वयासी-हं भो तं चेव भणइ, सोऽवि तहेव जाव अणाढाइजमाणे अपरियाणमाणे विहरइ, तएणं सा रेवई |
गाहावइणी महासयएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिज्जमाणी जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ॥ (सू. ५०)
_ 'मत्त'त्ति सुरादिमदवती 'लुलिता' मदवशेन चूर्णिता, स्खलत्पदेत्यर्थः, विकीर्णा-विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयक-उपरितनवसनं विकर्षयन्ती मोहोन्मादजनकान् कामोद्दीपकान् शृङ्गारिकान-शृङ्गाररसवतः स्त्रीभावान्-कटाक्षसन्दर्शनादीन् उपसन्दर्शयन्ती 'हं भो'त्ति आमन्त्रणं महासयया! इत्यादेविहरसीतिपर्यवसानस्य रेवतीवाक्यस्यायमभिप्रायः|अयमेवास्य स्वर्गों मोक्षो वा यत् मया सह विषयसुखानुभवनं, धर्मानुष्ठानं हि विधीयते स्वर्गाद्यर्थ, स्वर्गादिश्चेष्यते सुखार्थ, सुब
dain Education U
For Personal & Private Use Only
Warjainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110