Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 99
________________ Jain Education 1 8828488 लाई माणुस्सयाई भोगभोगाई भुञ्जमाणी विहरित्तए, तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेणं वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ वबरोवित्ता एयासिं एगमेगं हिरण्णकोडिं एगमेगं वयं । सयमेव उवसम्पज्जित्ता णं महासयएणं समणोवासएणं सद्धिं उरालाई जाव विहरित्तए, एवं सम्पेइ २ ना तासिं | दुवालसहं सवत्तीणं अन्तराणि य छिद्दाणि य विवराणि य पडिजागरमाणी विहरइ, तए णं सा रेवई गाहावइणी अन्नया कयाइ तासिं दुबालसन्हं सवतीणं अन्तरं जाणित्ता छ सवत्तीओ सत्थप्पओगेणं उद्दवेद २ त्ता छ सवत्तीओ | विसप्पओगेणं उद्दवेइ २ ता तासिं दुवालसहं सवत्तीणं कोलधरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडि - | वज्जइ २ ता महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाई भुञ्जमाणी विहरइ, तए णं सा रेवई गाहांवइणी मंसलोलुया मंसेसु मुच्छिया जाव अज्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च महुं च मेरगं च मज्जं च सीधुं च पसन्नं च आसाएमाणी ४ विहरइ ॥ ( सू. ४८ ) 'अन्तराणि य'त्ति अवसरान् 'छिद्राणि' विरलपरिवारत्वानि 'विरहान्' एकान्तानिति, 'मंसलोले 'त्यादि, मांसलोला-मांसलम्पटा, एतदेव विशिष्यते - मांसमूच्छिता, तद्दोषानभिज्ञत्वेन मूढेत्यर्थः, मांसग्रथिता - मांसानुरागतन्तुभिः सन्दर्भिता, | मांसगृद्धा-तद्भोगेऽप्यजातकाङ्क्षाविच्छेदा, मांसाभ्युपपन्ना- प्रांसैकाग्रचित्ता, ततश्च बहुविधैर्मासैश्च सामान्यैः तद्विशेषैश्व, तथा चाह| 'सोल्लिएहि य'त्ति शूल्यकैश्व - शूलसंस्कृतकैः तलितैश्व - घृतादिनाऽय संस्कृतैः भर्जितैश्व - अग्निमात्रपकैः सहेति गम्यते, सुरां च For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110