Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________ उपासकदशाङ्गे // 54 // उवासगदसाओ समत्ताओ॥उवासगदसाणं सचमस्स अङ्गस्स एगो सुयखन्धो दस अज्झयणा एक्कसरगा दसस का श्रावकवर्ण। चेव दिवसेस उदिस्सिज्जति तओ सयखन्धो समुदिस्सिज्जइ अणुण्णविजइ दोस दिवसेस, अङ्गं तहेव // (सू. 59) नगाथाः शिष्टादिनामान्यरुणपदपूर्वाणि दृश्यानि, अरुणशिष्टमित्यादि // एताश्च पूर्वोक्तानुसारेणावसेयाः॥ यदिह न व्याख्यातं योगविधिश्च तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति // सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य, यत्तु स्वस्यापि सम्यग् न हि विहितरुचिः स्यात् कथं तत्परेषाम् ? चिचोल्लासात्कुतश्चिचदपि निगदितं किश्चिदेवं मयैतद्युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे // 1 // इति श्रीचन्द्रकुलाम्बरनभोमणिश्रीजिनेश्वराचार्यान्तिपच्छ्रीमन्नवाङ्गीवृत्तिकारकश्रीमदभयदेवाचार्यकृतं समाप्तमुपासकदशाविवरणम् // श्रीचाम्द्रकुलोनश्रीजिनेश्वराचाशिष्य श्रीमनवाडीवृत्तिकारकश्रीमदभयदेवाचार्यनिर्मितं उपासकदशाह विवरणं समाप्तम् // // 54 // For Personal & Private Use Only Jain Educati Clainelibrary.org

Page Navigation
1 ... 108 109 110